Reports: Synset list Synset list by section/chapter

अमरकोश - Amara Kosha Synset

Show Other Synsets

Kosha:ak
Headword:नीचः
Meaning (sk):
Meaning (en):low/deep/base/mean/vile/short/lowered/not high/inferior/dwarfish/depressed/insignificant/kind of perfume
Sloka:
2|10|16|1विवर्णः पामरो नीचः प्राकृतश्च पृथग्जनः।
2|10|16|2निहीनोऽपसदो जाल्मः क्षुल्लकश्चेतरश्च सः॥
3|3|192|2उदारो दातृमहतोरितरस्त्वन्यनीचयोः॥
Contents:
Pratipadika Linga Number Nom. Sing Word Ref. Meaning (en) Meaning (sk) Section Chapter
विवर्ण (2)पुंallविवर्णः 2|10|16|1|1low/wan/pale/vile/stupid/colorless/out-c ...शूद्रवर्गः
पामर (2)पुंallपामरः 2|10|16|1|2low/base/fool/vile/idiot/wretch/wicked/v ...शूद्रवर्गः
नीच (2)पुंallनीचः 2|10|16|1|3low/deep/base/mean/vile/short/lowered/no ...शूद्रवर्गः
प्राकृतपुंallप्राकृतः 2|10|16|1|4low/usual/vulgar/normal/artless/natural/ ...शूद्रवर्गः
पृथग्जन (2)पुंallपृथग्जनः 2|10|16|1|5fool/low man/villain/multitude/blockhead ...शूद्रवर्गः
निहीनपुंallनिहीनः 2|10|16|2|1low/vile/meanशूद्रवर्गः
अपसदपुंallअपसदः 2|10|16|2|2outcast/castaway/children of six degradi ...शूद्रवर्गः
जाल्म (2)पुंallजाल्मः 2|10|16|2|3vile/rogue/cruel/rascal/wretch/villain/c ...शूद्रवर्गः
क्षुल्लक (3)पुंallक्षुल्लकः 2|10|16|2|4low/poor/hard/vile/small/wicked/pained/l ...शूद्रवर्गः
चेतरपुंallचेतरः 2|10|16|2|5शूद्रवर्गः
इतर (3)पुंallइतरः 3|3|192|2|2low/vile/another/rejected/the rest/expel ...नानार्थवर्गः
Outgoing Relations:
--[परा_अपरासंबन्धः]-->शूद्रः
--[जातिः]-->मनुष्यः
Incoming Relations:
Response Time: 0.0281 s.