Reports: Synset list Synset list by section/chapter

अमरकोश - Amara Kosha Synset

Show Other Synsets

Kosha:ak
Headword:शराधारः
Meaning (sk):None
Meaning (en):bearer/quiver
Sloka:
2|8|88|2तूणोपासङ्गतूणीरनिषङ्गा इषुधिर्द्वयोः॥
2|8|89|1तूण्यां खड्गे तु निस्त्रिंशचन्द्रहासासिरिष्टयः।
3|3|129|1कलापो भूषणे बर्हे तूणीरे संहतावपि।
Contents:
Pratipadika Linga Number Nom. Sing Word Ref. Meaning (en) Meaning (sk) Section Chapter
तूणपुंallतूणः 2|8|88|2|1bearer/quiverक्षत्रियवर्गः
उपासङ्गपुंallउपासङगः 2|8|88|2|2quiver/adjunctक्षत्रियवर्गः
तूणीरपुंallतूणीरः 2|8|88|2|3quiverक्षत्रियवर्गः
निषङ्गपुंallनिषङगः 2|8|88|2|4sword/quiver/attachment/clinging toक्षत्रियवर्गः
इषुधिस्त्रीallइषुधिः 2|8|88|2|5क्षत्रियवर्गः
इषुधिपुंallइषुधिः 2|8|88|2|5quiverक्षत्रियवर्गः
तूणीस्त्रीallतूणी 2|8|89|1|1Indigo plant/disease of the anus and the ...क्षत्रियवर्गः
कलाप (4)पुंallकलापः 3|3|129|1|1band/kalA/moon/zone/bundle/quiver/totali ...नानार्थवर्गः
Outgoing Relations:
--[अवयव_अवयवीसंबन्धः]-->बाणः
--[परा_अपरासंबन्धः]-->उपकरणम्
--[उपाधि]-->उपकरणम्
Incoming Relations:
Response Time: 0.0301 s.