Reports: Synset list Synset list by section/chapter

वैजयन्तीकोष - Vaijayanti Kosha Synset

Hide Other Synsets

Kosha:vk
Headword:कालः
Meaning (sk):समयः
Meaning (en):Time
Sloka:
2|1|52|1कालोऽनेहा च दिष्टश्च स सूक्ष्मः स्त्री तुटिस्त्रुटिः।
Contents:
Pratipadika Linga Number Nom. Sing Word Ref. Meaning (en) Meaning (sk) Section Chapter
काल (5)पुंallकालः 2|1|52|1|1Timeसमयःअन्तरिक्षकाण्डःज्योतिरध्यायः
[vk] यमः - यमदेवः - God of death
[ak] यमः - crow/twin/curb/rein/Pluto/fellow/bridle/driver/bad horse/restraint/twin-born/cha ...
[ak] समयः - law/rule/time/case/sign/hint/limit/order/terms/season/speech/treaty/ordeal/prece ...
[ak] कृष्णवर्णः - crow/evil/dark/lead/iron/black/wicked/antelope/antimony/dark-blue/blue vitriol/b ...
अनेहस्पुंallअनेहा 2|1|52|1|2Timeसमयःअन्तरिक्षकाण्डःज्योतिरध्यायः
दिष्ट (2)पुंallदिष्टः 2|1|52|1|3Timeसमयःअन्तरिक्षकाण्डःज्योतिरध्यायः
[ak] समयः - law/rule/time/case/sign/hint/limit/order/terms/season/speech/treaty/ordeal/prece ...
Outgoing Relations:
--[जातिः]-->कालः
--[उपाधि]-->अवयवः
Incoming Relations:
[vk]तुटिः सूक्ष्मसमयः - Moment --[परा_अपरासंबन्धः]--> कालः
[vk]सन्ध्या दिवरात्रिसम्बन्धिदण्डद्वयरूपः - Twilight --[परा_अपरासंबन्धः]--> कालः
Response Time: 0.0335 s.