Reports: Synset list Synset list by section/chapter

वैजयन्तीकोष - Vaijayanti Kosha Synset

Hide Other Synsets

Kosha:vk
Headword:शुक्रः
Meaning (sk):शुक्रग्रहः
Meaning (en):Planet Venus
Sloka:
2|1|34|1प्रचक्षा दीदिविश्चाथ शुक्रो दूतो दिवाचरः।
2|1|34|2तिर्यग्गाम्यसुराचार्य उशना भार्गवः कविः॥
Contents:
Pratipadika Linga Number Nom. Sing Word Ref. Meaning (en) Meaning (sk) Section Chapter
शुक्र (7)पुंallशुक्रः 2|1|34|1|3Planet Venusशुक्रग्रहःअन्तरिक्षकाण्डःज्योतिरध्यायः
[vk] दक्षिणानलः - दक्षिणाग्निः - Sacrificial fire towards the south
[vk] ज्यैष्ठः - ज्यैष्ठो नाम चान्द्रमासः - First month of the summer season (griṣma)
[ak] अग्निः - fire/bile/gold/god of fire/number three/gastric fluid/sacrificial fire/digestive ...
[ak] आग्नेयदिशः_ग्रहः - pure/lucid/white/clear/bright/spotless/resplendent/kind of plant/Venus [Planet]/ ...
[ak] शुक्राचार्यः - pure/lucid/white/clear/bright/spotless/resplendent/kind of plant/Venus [Planet]/ ...
[ak] ज्येष्ठमासः - best/elder/first/oldest/senior/greatest/the chief/principal/pre-eminent/chief. b ...
दूत (2)पुंallदूतः 2|1|34|1|4Epithet of Venusशुक्रग्रहःअन्तरिक्षकाण्डःज्योतिरध्यायः
[ak] दूतः - angel/envoy/emissary/messenger/negotiator/ambassador
दिवाचरपुंallदिवाचरः 2|1|34|1|5Epithet of Venusशुक्रग्रहःअन्तरिक्षकाण्डःज्योतिरध्यायः
तिर्यग्गामिन्पुंallतिर्यग्गामी 2|1|34|2|1Epithet of Venusशुक्रग्रहःअन्तरिक्षकाण्डःज्योतिरध्यायः
असुराचार्यपुंallअसुराचार्यः 2|1|34|2|2Epithet of Śukraशुक्रग्रहःअन्तरिक्षकाण्डःज्योतिरध्यायः
उशनस् (2)पुंallउशनः 2|1|34|2|3Epithet of Venusशुक्रग्रहःअन्तरिक्षकाण्डःज्योतिरध्यायः
[ak] शुक्राचार्यः - pure/lucid/white/clear/bright/spotless/resplendent/kind of plant/Venus [Planet]/ ...
भार्गव (2)पुंallभार्गवः 2|1|34|2|4Epithet of Venusशुक्रग्रहःअन्तरिक्षकाण्डःज्योतिरध्यायः
[ak] शुक्राचार्यः - pure/lucid/white/clear/bright/spotless/resplendent/kind of plant/Venus [Planet]/ ...
कवि (3)पुंallकविः 2|1|34|2|5Epithet of Venusशुक्रग्रहःअन्तरिक्षकाण्डःज्योतिरध्यायः
[ak] शुक्राचार्यः - pure/lucid/white/clear/bright/spotless/resplendent/kind of plant/Venus [Planet]/ ...
[ak] विद्वान् - sage/wise/seer/knowing/learned/wise man/skilled in/mindful of/intelligent/famili ...
Outgoing Relations:
--[जातिः]-->ग्रहः
Incoming Relations:
Response Time: 0.0378 s.