Reports: Synset list Synset list by section/chapter

वैजयन्तीकोष - Vaijayanti Kosha Synset

Show Other Synsets

Kosha:vk
Headword:शुक्रः
Meaning (sk):शुक्रग्रहः
Meaning (en):Planet Venus
Sloka:
2|1|34|1प्रचक्षा दीदिविश्चाथ शुक्रो दूतो दिवाचरः।
2|1|34|2तिर्यग्गाम्यसुराचार्य उशना भार्गवः कविः॥
Contents:
Pratipadika Linga Number Nom. Sing Word Ref. Meaning (en) Meaning (sk) Section Chapter
शुक्र (7)पुंallशुक्रः 2|1|34|1|3Planet Venusशुक्रग्रहःअन्तरिक्षकाण्डःज्योतिरध्यायः
दूत (2)पुंallदूतः 2|1|34|1|4Epithet of Venusशुक्रग्रहःअन्तरिक्षकाण्डःज्योतिरध्यायः
दिवाचरपुंallदिवाचरः 2|1|34|1|5Epithet of Venusशुक्रग्रहःअन्तरिक्षकाण्डःज्योतिरध्यायः
तिर्यग्गामिन्पुंallतिर्यग्गामी 2|1|34|2|1Epithet of Venusशुक्रग्रहःअन्तरिक्षकाण्डःज्योतिरध्यायः
असुराचार्यपुंallअसुराचार्यः 2|1|34|2|2Epithet of Śukraशुक्रग्रहःअन्तरिक्षकाण्डःज्योतिरध्यायः
उशनस् (2)पुंallउशनः 2|1|34|2|3Epithet of Venusशुक्रग्रहःअन्तरिक्षकाण्डःज्योतिरध्यायः
भार्गव (2)पुंallभार्गवः 2|1|34|2|4Epithet of Venusशुक्रग्रहःअन्तरिक्षकाण्डःज्योतिरध्यायः
कवि (3)पुंallकविः 2|1|34|2|5Epithet of Venusशुक्रग्रहःअन्तरिक्षकाण्डःज्योतिरध्यायः
Outgoing Relations:
--[जातिः]-->ग्रहः
Incoming Relations:
Response Time: 0.0296 s.