Reports: Synset list Synset list by section/chapter

वैजयन्तीकोष - Vaijayanti Kosha Synset

Hide Other Synsets

Kosha:vk
Headword:मङ्गलः
Meaning (sk):मङ्गलग्रहः
Meaning (en):Epithet of Kuja
Sloka:
2|1|31|2कुजारमङ्गलाङ्गारा लोहिताङ्गो धरासुतः॥
2|1|32|1कर्षको रुधिरो भौमः प्रव्यालोऽप्यथ हर्षुलः।
Contents:
Pratipadika Linga Number Nom. Sing Word Ref. Meaning (en) Meaning (sk) Section Chapter
कुज (4)पुंallकुजः 2|1|31|2|1Marsमङ्गलग्रहःअन्तरिक्षकाण्डःज्योतिरध्यायः
[vk] मुद्गरकाः - Name of the country belonging to Prācya
[vk] वृक्षः - Tree
[ak] मङ्गलः - Tuesday/charcoal/planet Mars/Mars [astron.]/heated charcoal/medicated oil [med.] ...
आर (2)पुंallआरः 2|1|31|2|2Epithet of Kujaमङ्गलग्रहःअन्तरिक्षकाण्डःज्योतिरध्यायः
[vk] पित्तलम् - Bell-metal
मङ्गलपुंallमङ्गलः 2|1|31|2|3Epithet of Kujaमङ्गलग्रहःअन्तरिक्षकाण्डःज्योतिरध्यायः
अङ्गार (3)पुंallअङ्गारः 2|1|31|2|4Epithet of Kujaमङ्गलग्रहःअन्तरिक्षकाण्डःज्योतिरध्यायः
[vk] अङ्गारः - दग्धकाष्ठखण्डम् - Live coal
[ak] प्रज्वलकाष्ठम् - coal/charcoal/planet Mars/plant hitAvalI/either heated or not heated
लोहिताङ्ग (2)पुंallलोहिताङ्गः 2|1|31|2|5Epithet of Kujaमङ्गलग्रहःअन्तरिक्षकाण्डःज्योतिरध्यायः
[ak] मङ्गलः - Tuesday/charcoal/planet Mars/Mars [astron.]/heated charcoal/medicated oil [med.] ...
धरासुतपुंallधरासुतः 2|1|31|2|6Epithet of Kujaमङ्गलग्रहःअन्तरिक्षकाण्डःज्योतिरध्यायः
कर्षक (2)पुंallकर्षकः 2|1|32|1|1Epithet of Kujaमङ्गलग्रहःअन्तरिक्षकाण्डःज्योतिरध्यायः
[ak] कृषीवलः - farmer/peasant/husbandman/cultivator/cultivator of the soil
रुधिरपुंallरुधिरः 2|1|32|1|2Epithet of Kujaमङ्गलग्रहःअन्तरिक्षकाण्डःज्योतिरध्यायः
भौम (2)पुंallभौमः 2|1|32|1|3Epithet of Kujaमङ्गलग्रहःअन्तरिक्षकाण्डःज्योतिरध्यायः
[ak] मङ्गलः - Tuesday/charcoal/planet Mars/Mars [astron.]/heated charcoal/medicated oil [med.] ...
प्रव्यालपुंallप्रव्यालः 2|1|32|1|4Epithet of Kujaमङ्गलग्रहःअन्तरिक्षकाण्डःज्योतिरध्यायः
Outgoing Relations:
--[जातिः]-->ग्रहः
Incoming Relations:
Response Time: 0.0390 s.