Reports: Synset list Synset list by section/chapter

वैजयन्तीकोष - Vaijayanti Kosha Synset

Show Other Synsets

Kosha:vk
Headword:मङ्गलः
Meaning (sk):मङ्गलग्रहः
Meaning (en):Epithet of Kuja
Sloka:
2|1|31|2कुजारमङ्गलाङ्गारा लोहिताङ्गो धरासुतः॥
2|1|32|1कर्षको रुधिरो भौमः प्रव्यालोऽप्यथ हर्षुलः।
Contents:
Pratipadika Linga Number Nom. Sing Word Ref. Meaning (en) Meaning (sk) Section Chapter
कुज (4)पुंallकुजः 2|1|31|2|1Marsमङ्गलग्रहःअन्तरिक्षकाण्डःज्योतिरध्यायः
आर (2)पुंallआरः 2|1|31|2|2Epithet of Kujaमङ्गलग्रहःअन्तरिक्षकाण्डःज्योतिरध्यायः
मङ्गलपुंallमङ्गलः 2|1|31|2|3Epithet of Kujaमङ्गलग्रहःअन्तरिक्षकाण्डःज्योतिरध्यायः
अङ्गार (3)पुंallअङ्गारः 2|1|31|2|4Epithet of Kujaमङ्गलग्रहःअन्तरिक्षकाण्डःज्योतिरध्यायः
लोहिताङ्ग (2)पुंallलोहिताङ्गः 2|1|31|2|5Epithet of Kujaमङ्गलग्रहःअन्तरिक्षकाण्डःज्योतिरध्यायः
धरासुतपुंallधरासुतः 2|1|31|2|6Epithet of Kujaमङ्गलग्रहःअन्तरिक्षकाण्डःज्योतिरध्यायः
कर्षक (2)पुंallकर्षकः 2|1|32|1|1Epithet of Kujaमङ्गलग्रहःअन्तरिक्षकाण्डःज्योतिरध्यायः
रुधिरपुंallरुधिरः 2|1|32|1|2Epithet of Kujaमङ्गलग्रहःअन्तरिक्षकाण्डःज्योतिरध्यायः
भौम (2)पुंallभौमः 2|1|32|1|3Epithet of Kujaमङ्गलग्रहःअन्तरिक्षकाण्डःज्योतिरध्यायः
प्रव्यालपुंallप्रव्यालः 2|1|32|1|4Epithet of Kujaमङ्गलग्रहःअन्तरिक्षकाण्डःज्योतिरध्यायः
Outgoing Relations:
--[जातिः]-->ग्रहः
Incoming Relations:
Response Time: 0.0293 s.