Reports: Synset list Synset list by section/chapter

वैजयन्तीकोष - Vaijayanti Kosha Synset

Hide Other Synsets

Kosha:vk
Headword:आकाशः
Meaning (sk):शब्दमात्रविशेषगुणकः पञ्चभूतभेदः
Meaning (en):Sky
Sloka:
2|1|1|1अन्तरिक्षं नभो व्योम गगनं सुरवर्त्म खम्।
2|1|1|2वियद्विष्णुपदं दिव्यं वायुवर्त्म विहायसम्॥
2|1|2|1तारावर्त्माम्बरं मेघवर्त्म चाकाशमस्त्रियाम्।
Contents:
Pratipadika Linga Number Nom. Sing Word Ref. Meaning (en) Meaning (sk) Section Chapter
अन्तरिक्ष (3)नपुंallअन्तरिक्षः 2|1|1|1|1Skyशब्दमात्रविशेषगुणकः पञ्चभूतभेदःअन्तरिक्षकाण्डःज्योतिरध्यायः
[ak] आकाशः - ether/vacuity/aerospace/sky or atmosphere
[ak] आकाशः - ether/vacuity/aerospace/sky or atmosphere
नभस् (2)नपुंallनभः 2|1|1|1|2Skyशब्दमात्रविशेषगुणकः पञ्चभूतभेदःअन्तरिक्षकाण्डःज्योतिरध्यायः
[vk] श्रावणः - श्रावणो नाम चान्द्रमासः - First month of the rainy season
व्योमन् (2)नपुंallव्योम 2|1|1|1|3Skyशब्दमात्रविशेषगुणकः पञ्चभूतभेदःअन्तरिक्षकाण्डःज्योतिरध्यायः
[ak] आकाशः - ether/vacuity/aerospace/sky or atmosphere
गगन (3)नपुंallगगनम् 2|1|1|1|4Skyशब्दमात्रविशेषगुणकः पञ्चभूतभेदःअन्तरिक्षकाण्डःज्योतिरध्यायः
[ak] आकाशः - ether/vacuity/aerospace/sky or atmosphere
[ak] आकाशः - ether/vacuity/aerospace/sky or atmosphere
सुरवर्त्मन् (2)नपुंallसुरवर्त्म 2|1|1|1|5Skyशब्दमात्रविशेषगुणकः पञ्चभूतभेदःअन्तरिक्षकाण्डःज्योतिरध्यायः
[ak] आकाशः - ether/vacuity/aerospace/sky or atmosphere
ख (3)नपुंallखम् 2|1|1|1|6Skyशब्दमात्रविशेषगुणकः पञ्चभूतभेदःअन्तरिक्षकाण्डःज्योतिरध्यायः
[ak] आकाशः - ether/vacuity/aerospace/sky or atmosphere
[ak] चक्षुरादीन्द्रियम् - organ of sense
वियत् (2)नपुंallवियत् 2|1|1|2|1Skyशब्दमात्रविशेषगुणकः पञ्चभूतभेदःअन्तरिक्षकाण्डःज्योतिरध्यायः
[ak] आकाशः - ether/vacuity/aerospace/sky or atmosphere
विष्णुपद (2)नपुंallविष्णुपदम् 2|1|1|2|2Skyशब्दमात्रविशेषगुणकः पञ्चभूतभेदःअन्तरिक्षकाण्डःज्योतिरध्यायः
[ak] आकाशः - ether/vacuity/aerospace/sky or atmosphere
दिव्य (2)नपुंallदिव्यम् 2|1|1|2|3Skyशब्दमात्रविशेषगुणकः पञ्चभूतभेदःअन्तरिक्षकाण्डःज्योतिरध्यायः
[vk] लशुनम् - पलाण्डोः दशजातयः - Garlic; Allium stativum; Tamil Vel̤ul̤l̤i
वायुवर्त्मन्नपुंallवायुवर्त्म 2|1|1|2|4Skyशब्दमात्रविशेषगुणकः पञ्चभूतभेदःअन्तरिक्षकाण्डःज्योतिरध्यायः
विहायसनपुंallविहायसम् 2|1|1|2|5Skyशब्दमात्रविशेषगुणकः पञ्चभूतभेदःअन्तरिक्षकाण्डःज्योतिरध्यायः
तारावर्त्मन्नपुंallतारावर्त्म 2|1|2|1|1Skyशब्दमात्रविशेषगुणकः पञ्चभूतभेदःअन्तरिक्षकाण्डःज्योतिरध्यायः
अम्बर (3)नपुंallअम्बरम् 2|1|2|1|2Skyशब्दमात्रविशेषगुणकः पञ्चभूतभेदःअन्तरिक्षकाण्डःज्योतिरध्यायः
[ak] आकाशः - ether/vacuity/aerospace/sky or atmosphere
[ak] वस्त्रम् - robe/cloth/dress/cover/garment/raiment/clothes/clothing/article of clothing/leaf ...
मेघवर्त्मन्नपुंallमेघवर्त्म 2|1|2|1|3Skyशब्दमात्रविशेषगुणकः पञ्चभूतभेदःअन्तरिक्षकाण्डःज्योतिरध्यायः
आकाश (2)पुंallआकाशः 2|1|2|1|4Skyशब्दमात्रविशेषगुणकः पञ्चभूतभेदःअन्तरिक्षकाण्डःज्योतिरध्यायः
[ak] आकाशः - ether/vacuity/aerospace/sky or atmosphere
आकाशनपुंallआकाशम् 2|1|2|1|4Skyशब्दमात्रविशेषगुणकः पञ्चभूतभेदःअन्तरिक्षकाण्डःज्योतिरध्यायः
Outgoing Relations:
--[जातिः]-->आकाशः
Incoming Relations:
Response Time: 0.0507 s.