Reports: Synset list Synset list by section/chapter

अमरकोश - Amara Kosha Synset

Show Other Synsets

Kosha:ak
Headword:वस्त्रम्
Meaning (sk):
Meaning (en):robe/cloth/dress/cover/garment/raiment/clothes/clothing/article of clothing/leaf of the cinnamon tree
Sloka:
2|6|115|2वस्त्रमाच्छादनं वासश्चैलं वसनमंशुकम्॥
3|3|130|2बाष्पमूष्माश्रु कशिपु त्वन्नमाच्छादनं द्वयम्॥
3|3|180|2स्याज्जटांशुकयोर्नेत्रं क्षेत्रं पत्नीशरीरयोः॥
3|3|182|1अजिरं विषये कायेऽप्यम्बरं व्योम्नि वाससि।
Contents:
Pratipadika Linga Number Nom. Sing Word Ref. Meaning (en) Meaning (sk) Section Chapter
वस्त्रनपुंallवस्त्रम् 2|6|115|2|1robe/cloth/dress/cover/garment/raiment/c ...मनुष्यवर्गः
आच्छादन (4)नपुंallआच्छादनम् 2|6|115|2|2cloak/cloth/cover/hiding/mantle/clothes/ ...मनुष्यवर्गः
वासनपुंallवासम् 2|6|115|2|3मनुष्यवर्गः
चेल (2)नपुंallचेलम् 2|6|115|2|4clothes/garment/bad representative of/me ...मनुष्यवर्गः
वसननपुंallवसनम् 2|6|115|2|5robe/cloth/dress/siege/attire/garment/ap ...मनुष्यवर्गः
अंशुकनपुंallअंशुकम् 2|6|115|2|6tie/muslin/garment/upper garment/fine or ...मनुष्यवर्गः
कशिपु (2)पुंallकशिपुः 3|3|130|2|2food/cushion/clothing/food and clothing ...नानार्थवर्गः
कशिपु (2)नपुंallकशिपु 3|3|130|2|2food/cushion/clothing/food and clothing ...नानार्थवर्गः
नेत्र (3)नपुंallनेत्रम् 3|3|180|2|1eye/veil/river/guiding/leading/carriage/ ...नानार्थवर्गः
अम्बर (3)नपुंallअम्बरम् 3|3|182|1|2lip/sky/ether/cipher/cotton/compass/garm ...नानार्थवर्गः
Outgoing Relations:
--[उपाधि]-->वस्त्रम्
Incoming Relations:
[ak]अर्धोरुपिधायकवस्त्रम् half pants/short petticoat/reaching to the middle of the thighs --[परा_अपरासंबन्धः]--> वस्त्रम्
[ak]आच्छादितवस्त्रम् veil/mantle/wrapper/hung or adorned with/having the Brahmanical thread round the ... --[परा_अपरासंबन्धः]--> वस्त्रम्
[ak]उपरिवस्त्रम् cloak/blister [radome]/radome [Radar antenna housing]/found in outer garments or ... --[परा_अपरासंबन्धः]--> वस्त्रम्
[ak]कञ्चुक्यादेर्निर्माता tailor --[उपजीव्य_उपजीवक_भावः]--> वस्त्रम्
[ak]कम्बलः dewlap/blanket/small worm or insect/kind of deer with shaggy coat/sort of deer w ... --[परा_अपरासंबन्धः]--> वस्त्रम्
[ak]कार्पासवस्त्रम् made of cotton/bunch or bundle/core of a citron/kind of hoe or shovel --[परा_अपरासंबन्धः]--> वस्त्रम्
[ak]कृमिकोशोत्थवस्त्रम् silken --[परा_अपरासंबन्धः]--> वस्त्रम्
[ak]क्षौमवस्त्रम् made of the bark of trees --[परा_अपरासंबन्धः]--> वस्त्रम्
[ak]छेदभोगक्षालनरहितवस्त्रम् intact/unstruck/unbeaten/unwounded/not multiplied/new and unbleached/produced ot ... --[परा_अपरासंबन्धः]--> वस्त्रम्
[ak]जवनिका screen/curtain/sail of a boat --[परा_अपरासंबन्धः]--> वस्त्रम्
[ak]जीर्णवस्त्रम् wearing old clothes/worn or tattered raiment --[परा_अपरासंबन्धः]--> वस्त्रम्
[ak]तन्तवः yarn/cord/lace/wire/rule/line/plan/fibre/twain/thread/sketch/string/girdle/strok ... --[अवयव_अवयवीसंबन्धः]--> वस्त्रम्
[ak]धौतकौशेयम् bleached or purified silk --[परा_अपरासंबन्धः]--> वस्त्रम्
[ak]धौतवस्त्रयुगम् clean/cleansed/clean cloth or garment/to be gone up or ascended/pair of bleached ... --[परा_अपरासंबन्धः]--> वस्त्रम्
[ak]पट्टवस्त्रम् linen/made of linen/covered with linen/prepared from linseed --[परा_अपरासंबन्धः]--> वस्त्रम्
[ak]परिधानम् cloth/attire/get-up/dressing/clothing/putting on/under garment/wrapping round/pu ... --[परा_अपरासंबन्धः]--> वस्त्रम्
[ak]पादाग्रपर्यन्तलम्बमानवस्त्रम् reaching to the fore part of the foot --[परा_अपरासंबन्धः]--> वस्त्रम्
[ak]प्रावरणः curtains/mosquito curtains/outer tent or screen/warm cloth or outer garment --[परा_अपरासंबन्धः]--> वस्त्रम्
[ak]प्रावारः dewlap/blanket/small worm or insect/kind of deer with shaggy coat/sort of deer w ... --[परा_अपरासंबन्धः]--> वस्त्रम्
[ak]बहुमूल्यवस्त्रम् costly/expensive --[परा_अपरासंबन्धः]--> वस्त्रम्
[ak]मृगरोमजवस्त्रम् woollen/coming from raGku/woollen cover or blanket/made from the hair of the raG ... --[परा_अपरासंबन्धः]--> वस्त्रम्
[ak]मृगरोमोत्थपटः ox/sun/fire/guest/grain/Brahman/kuza grass/sister's son/slightly hot/daughter's ... --[परा_अपरासंबन्धः]--> वस्त्रम्
[ak]रजकः washerman/washer man/parrot or a garment --[उपजीव्य_उपजीवक_भावः]--> वस्त्रम्
[ak]वस्त्रयोनिः pelt/bark/skin/rind/peel/hide/cover/surface/darkness/cinnamon/cow's hide/leather ... --[अवयव_अवयवीसंबन्धः]--> वस्त्रम्
[ak]वितानम् sad/dull/empty/stupid/wicked/vacant/abandoned/out of tune --[परा_अपरासंबन्धः]--> वस्त्रम्
[ak]शोभनवस्त्रम् fine garment --[परा_अपरासंबन्धः]--> वस्त्रम्
[ak]स्त्रीणां_कञ्चुलिशाख्यम् gown/dress/frock/jacket/bodice/prince of the colas --[परा_अपरासंबन्धः]--> वस्त्रम्
[ak]स्त्रीपिधानपटः bed-cover/case [box]/case or box --[परा_अपरासंबन्धः]--> वस्त्रम्
[ak]स्थूलपटः fustian [text.] --[परा_अपरासंबन्धः]--> वस्त्रम्
Response Time: 0.0299 s.