Reports: Synset list Synset list by section/chapter

वैजयन्तीकोष - Vaijayanti Kosha Synset

Show Other Synsets

Kosha:vk
Headword:देवतरुः
Meaning (sk):देववृक्षः
Meaning (en):Common name of the five divine trees
Sloka:
1|3|14|1पञ्चैते देवतरवो मन्दारः पारिजातकः।
1|3|14|2सन्तानः कल्पवृक्षश्च हरिचन्दनमस्त्रियाम्॥
Contents:
Pratipadika Linga Number Nom. Sing Word Ref. Meaning (en) Meaning (sk) Section Chapter
देवतरु (2)पुंallदेवतरुः 1|3|14|1|1Common name of the five divine treesदेववृक्षःस्वर्गकाण्डःयक्षाद्यध्यायः
मन्दार (5)पुंallमन्दारः 1|3|14|1|2One of the five divine treesदेववृक्षःस्वर्गकाण्डःयक्षाद्यध्यायः
पारिजातक (4)पुंallपारिजातकः 1|3|14|1|3One of the five divine treesदेववृक्षःस्वर्गकाण्डःयक्षाद्यध्यायः
सन्तान (3)पुंallसन्तानः 1|3|14|2|1One of the five divine treesदेववृक्षःस्वर्गकाण्डःयक्षाद्यध्यायः
कल्पवृक्ष (2)पुंallकल्पवृक्षः 1|3|14|2|2One of the five divine treesदेववृक्षःस्वर्गकाण्डःयक्षाद्यध्यायः
हरिचन्दन (3)पुंallहरिचन्दनः 1|3|14|2|3One of the five divine treesदेववृक्षःस्वर्गकाण्डःयक्षाद्यध्यायः
हरिचन्दन (3)नपुंallहरिचन्दनम् 1|3|14|2|3One of the five divine treesदेववृक्षःस्वर्गकाण्डःयक्षाद्यध्यायः
Outgoing Relations:
--[परा_अपरासंबन्धः]-->वृक्षः
--[स्व_स्वामीसंबन्धः]-->इन्द्रः
--[अन्यसंबन्धाः]-->देवः
--[जातिः]-->अलौकिकसस्यः
Incoming Relations:
Response Time: 0.0325 s.