Reports: Synset list Synset list by section/chapter

वैजयन्तीकोष - Vaijayanti Kosha Synset

Show Other Synsets

Kosha:vk
Headword:इन्द्रः
Meaning (sk):देवराजः
Meaning (en):Name of a god
Sloka:
1|2|1|1इन्द्रो दुश्चवनो वज्री वृत्रारिर्वासवो वृषा।
1|2|1|2वृद्धश्रवाः शुनासीरः सहस्राक्षो दिवस्पतिः॥
1|2|2|1वास्तोष्पतिर्बलरिपुः पुरुहूतः पुरन्दरः।
1|2|2|2मघवान् पूर्वदिक्पालः पृतनाषाट् सुराधिपः॥
1|2|3|1संक्रन्दनो हरिहयो गोत्रभृत् पाकशासनः।
1|2|3|2पुलोमशत्रुर्हरिवानूर्ध्वधन्वा शचीपतिः॥
1|2|4|1कारुर्जम्भरिपुर्जिष्णुर्मरुत्वान् हरिवाहनः।
1|2|4|2स्वाराडृभुक्षाः सुत्रामा विडौजाः सितकुञ्जरः॥
1|2|5|1भूरिश्रवाश्चित्ररथः सुनासीरो युधिष्ठिरः।
1|2|5|2परमन्युर्वज्रपाणिः शतमन्युर्विभीषणः॥
1|2|6|1आखण्डल उग्रधन्वा मेषाण्डोऽप्सरसां पतिः।
1|2|6|2खदिरो माहिरो दाल्मिः शयीचिर्वियुनो जयः॥
1|2|7|1गौरावस्कन्दिवन्दीकौ वारणो देवदुन्दुभिः।
1|2|7|2महेन्द्रो बाहुदन्तेयस्तुराषाड् वज्रदक्षिणः॥
Contents:
Pratipadika Linga Number Nom. Sing Word Ref. Meaning (en) Meaning (sk) Section Chapter
इन्द्र (3)पुंallइन्द्रः 1|2|1|1|1Name of a godदेवराजःस्वर्गकाण्डःलोकपालाध्यायः
दुश्च्यवन (2)पुंallदुश्च्यवनः 1|2|1|1|2Epithet of Indraदेवराजःस्वर्गकाण्डःलोकपालाध्यायः
वज्रिन् (2)पुंallवज्री 1|2|1|1|3Epithet of Indraदेवराजःस्वर्गकाण्डःलोकपालाध्यायः
वृत्रारिपुंallवृत्रारिः 1|2|1|1|4Epithet of Indraदेवराजःस्वर्गकाण्डःलोकपालाध्यायः
वासव (2)पुंallवासवः 1|2|1|1|5Epithet of Indraदेवराजःस्वर्गकाण्डःलोकपालाध्यायः
वृषापुंallवृषा 1|2|1|1|6Epithet of Indraदेवराजःस्वर्गकाण्डःलोकपालाध्यायः
वृद्धश्रवस् (2)पुंallवृद्धश्रवः 1|2|1|2|1Epithet of Indraदेवराजःस्वर्गकाण्डःलोकपालाध्यायः
शुनासीरपुंallशुनासीरः 1|2|1|2|2Epithet of Indraदेवराजःस्वर्गकाण्डःलोकपालाध्यायः
सहस्राक्ष (2)पुंallसहस्राक्षः 1|2|1|2|3Epithet of Indraदेवराजःस्वर्गकाण्डःलोकपालाध्यायः
दिवस्पति (2)पुंallदिवस्पतिः 1|2|1|2|4Epithet of Indraदेवराजःस्वर्गकाण्डःलोकपालाध्यायः
वास्तोष्पति (2)पुंallवास्तोष्पतिः 1|2|2|1|1Epithet of Indraदेवराजःस्वर्गकाण्डःलोकपालाध्यायः
बलरिपुपुंallबलरिपुः 1|2|2|1|2Epithet of Indraदेवराजःस्वर्गकाण्डःलोकपालाध्यायः
पुरुहूत (2)पुंallपुरुहूतः 1|2|2|1|3Epithet of Indraदेवराजःस्वर्गकाण्डःलोकपालाध्यायः
पुरन्दर (2)पुंallपुरन्दरः 1|2|2|1|4Epithet of Indraदेवराजःस्वर्गकाण्डःलोकपालाध्यायः
मघवत्पुंallमघवान् 1|2|2|2|1Epithet of Indraदेवराजःस्वर्गकाण्डःलोकपालाध्यायः
पूर्वदिक्पालपुंallपूर्वदिक्पालः 1|2|2|2|2Epithet of Indraदेवराजःस्वर्गकाण्डःलोकपालाध्यायः
पृतनासाहपुंallपृतनासाहः 1|2|2|2|3Epithet of Indraदेवराजःस्वर्गकाण्डःलोकपालाध्यायः
सुराधिपपुंallसुराधिपः 1|2|2|2|4Epithet of Indraदेवराजःस्वर्गकाण्डःलोकपालाध्यायः
सङ्क्रन्दन (2)पुंallसङ्क्रन्दनः 1|2|3|1|1Epithet of Indraदेवराजःस्वर्गकाण्डःलोकपालाध्यायः
हरिहय (2)पुंallहरिहयः 1|2|3|1|2Epithet of Indraदेवराजःस्वर्गकाण्डःलोकपालाध्यायः
गोत्रभिद् (2)पुंallगोत्रभिद् 1|2|3|1|3Epithet of Indraदेवराजःस्वर्गकाण्डःलोकपालाध्यायः
पाकशासन (2)पुंallपाकशासनः 1|2|3|1|4Epithet of Indraदेवराजःस्वर्गकाण्डःलोकपालाध्यायः
पुलोमशत्रुपुंallपुलोमशत्रुः 1|2|3|2|1Epithet of Indraदेवराजःस्वर्गकाण्डःलोकपालाध्यायः
हरिवत्पुंallहरिवान् 1|2|3|2|2Epithet of Indraदेवराजःस्वर्गकाण्डःलोकपालाध्यायः
ऊर्ध्वधन्वन्पुंallऊर्ध्वधन्वा 1|2|3|2|3Epithet of Indraदेवराजःस्वर्गकाण्डःलोकपालाध्यायः
शचीपति (2)पुंallशचीपतिः 1|2|3|2|4Epithet of Indraदेवराजःस्वर्गकाण्डःलोकपालाध्यायः
कारु (3)पुंallकारुः 1|2|4|1|1Epithet of Indraदेवराजःस्वर्गकाण्डःलोकपालाध्यायः
जम्भरिपुपुंallजम्भरिपुः 1|2|4|1|2Epithet of Indraदेवराजःस्वर्गकाण्डःलोकपालाध्यायः
जिष्णु (3)पुंallजिष्णुः 1|2|4|1|3Epithet of Indraदेवराजःस्वर्गकाण्डःलोकपालाध्यायः
मरुत्वत् (2)पुंallमरुत्वान् 1|2|4|1|4Epithet of Indraदेवराजःस्वर्गकाण्डःलोकपालाध्यायः
हरिवाहनपुंallहरिवाहनः 1|2|4|1|5Epithet of Indraदेवराजःस्वर्गकाण्डःलोकपालाध्यायः
स्वाराज् (2)पुंallस्वाराट् 1|2|4|2|1Epithet of Indraदेवराजःस्वर्गकाण्डःलोकपालाध्यायः
ऋभुक्षिन् (2)पुंallऋभुक्षी 1|2|4|2|2Epithet of Indraदेवराजःस्वर्गकाण्डःलोकपालाध्यायः
सुत्रामन् (2)पुंallसुत्रामा 1|2|4|2|3Epithet of Indraदेवराजःस्वर्गकाण्डःलोकपालाध्यायः
बिडौजस् (2)पुंallबिडौजः 1|2|4|2|4Epithet of Indraदेवराजःस्वर्गकाण्डःलोकपालाध्यायः
सितकुञ्जरपुंallसितकुञ्जरः 1|2|4|2|5Epithet of Indraदेवराजःस्वर्गकाण्डःलोकपालाध्यायः
भूरिश्रवस्पुंallभूरिश्रवः 1|2|5|1|1Epithet of Indraदेवराजःस्वर्गकाण्डःलोकपालाध्यायः
चित्ररथपुंallचित्ररथः 1|2|5|1|2Epithet of Indraदेवराजःस्वर्गकाण्डःलोकपालाध्यायः
सुनासीर (2)पुंallसुनासीरः 1|2|5|1|3Epithet of Indraदेवराजःस्वर्गकाण्डःलोकपालाध्यायः
युधिष्ठिरपुंallयुधिष्ठिरः 1|2|5|1|4Epithet of Indraदेवराजःस्वर्गकाण्डःलोकपालाध्यायः
परमन्युपुंallपरमन्युः 1|2|5|2|1Epithet of Indraदेवराजःस्वर्गकाण्डःलोकपालाध्यायः
वज्रपाणिपुंallवज्रपाणिः 1|2|5|2|2Epithet of Indraदेवराजःस्वर्गकाण्डःलोकपालाध्यायः
शतमन्यु (2)पुंallशतमन्युः 1|2|5|2|3Epithet of Indraदेवराजःस्वर्गकाण्डःलोकपालाध्यायः
विभीषणपुंallविभीषणः 1|2|5|2|4Epithet of Indraदेवराजःस्वर्गकाण्डःलोकपालाध्यायः
आखण्डल (2)पुंallआखण्डलः 1|2|6|1|1Epithet of Indraदेवराजःस्वर्गकाण्डःलोकपालाध्यायः
उग्रधन्वन्पुंallउग्रधन्वा 1|2|6|1|2Epithet of Indraदेवराजःस्वर्गकाण्डःलोकपालाध्यायः
मेषाण्डपुंallमेषाण्डः 1|2|6|1|3Epithet of Indraदेवराजःस्वर्गकाण्डःलोकपालाध्यायः
अप्सरसाम्पतिपुंallअप्सरसाम्पतिः 1|2|6|1|4Epithet of Indraदेवराजःस्वर्गकाण्डःलोकपालाध्यायः
खदिर (3)पुंallखदिरः 1|2|6|2|1Epithet of Indraदेवराजःस्वर्गकाण्डःलोकपालाध्यायः
माहिरपुंallमाहिरः 1|2|6|2|2Epithet of Indraदेवराजःस्वर्गकाण्डःलोकपालाध्यायः
दाल्मिपुंallदाल्मिः 1|2|6|2|3Epithet of Indraदेवराजःस्वर्गकाण्डःलोकपालाध्यायः
शयीचिपुंallशयीचिः 1|2|6|2|4Epithet of Indraदेवराजःस्वर्गकाण्डःलोकपालाध्यायः
वियुनपुंallवियुनः 1|2|6|2|5Epithet of Indraदेवराजःस्वर्गकाण्डःलोकपालाध्यायः
जय (6)पुंallजयः 1|2|6|2|6Epithet of Indraदेवराजःस्वर्गकाण्डःलोकपालाध्यायः
गौरावस्कन्दिन्पुंallगौरावस्कन्दी 1|2|7|1|1Epithet of Indraदेवराजःस्वर्गकाण्डःलोकपालाध्यायः
वन्दीकपुंallवन्दीकः 1|2|7|1|2Epithet of Indraदेवराजःस्वर्गकाण्डःलोकपालाध्यायः
वारण (2)पुंallवारणः 1|2|7|1|3Epithet of Indraदेवराजःस्वर्गकाण्डःलोकपालाध्यायः
देवदुन्दुभि (2)पुंallदेवदुन्दुभिः 1|2|7|1|3Epithet of Indraदेवराजःस्वर्गकाण्डःलोकपालाध्यायः
महेन्द्रपुंallमहेन्द्रः 1|2|7|2|1Epithet of Indraदेवराजःस्वर्गकाण्डःलोकपालाध्यायः
बाहुदन्तेयपुंallबाहुदन्तेयः 1|2|7|2|2Epithet of Indraदेवराजःस्वर्गकाण्डःलोकपालाध्यायः
तुराषाह्पुंallतुराषाट् 1|2|7|2|3Epithet of Indraदेवराजःस्वर्गकाण्डःलोकपालाध्यायः
वज्रदक्षिणपुंallवज्रदक्षिणः 1|2|7|2|4Epithet of Indraदेवराजःस्वर्गकाण्डःलोकपालाध्यायः
Outgoing Relations:
--[परा_अपरासंबन्धः]-->देवः
--[जातिः]-->देवता
Incoming Relations:
[vk]अप्सरः उर्वशी-मेनकाद्याः स्वर्वेश्याः - Divine courtezan --[स्व_स्वामीसंबन्धः]--> इन्द्रः
[vk]अमरावती इन्द्रपुरः - Indra's capital --[स्व_स्वामीसंबन्धः]--> इन्द्रः
[vk]आश्विनौ अश्विन्याः पुत्रौ स्वर्वैद्यौ - Dual; epithet of the two Aśvins --[स्व_स्वामीसंबन्धः]--> इन्द्रः
[vk]उच्चैःश्रवः इन्द्राश्वः - Divine horse (of Indra) --[अन्यसंबन्धाः]--> इन्द्रः
[vk]उच्चैःश्रवः इन्द्राश्वः - Divine horse (of Indra) --[स्व_स्वामीसंबन्धः]--> इन्द्रः
[vk]ऐरावतः1 समुद्रजातः इन्द्रगजः - Indra's elephant --[स्व_स्वामीसंबन्धः]--> इन्द्रः
[vk]ऐरावतः2 पूर्वदिग्गजः - Elephant of the eastern quarter --[स्व_स्वामीसंबन्धः]--> इन्द्रः
[vk]जयन्तः इन्द्रस्य पुत्रः - Son of Indra --[जन्य_जनकसंबन्धः]--> इन्द्रः
[vk]जयन्ती इन्द्रस्य पुत्री - Daughter of Indra --[जन्य_जनकसंबन्धः]--> इन्द्रः
[vk]देवतरुः देववृक्षः - Common name of the five divine trees --[स्व_स्वामीसंबन्धः]--> इन्द्रः
[vk]देवनन्दी इन्द्रस्य द्वारपालकः - Indra's gatekeeper --[स्व_स्वामीसंबन्धः]--> इन्द्रः
[vk]देवसभा देवनां सभा - Council of the gods (of Indra) --[स्व_स्वामीसंबन्धः]--> इन्द्रः
[vk]नन्दनम् इन्द्रवनम् - Indra's garden --[स्व_स्वामीसंबन्धः]--> इन्द्रः
[vk]नन्दिका इन्द्रस्य क्रीडाभूमिः - Indra's playground --[स्व_स्वामीसंबन्धः]--> इन्द्रः
[vk]नन्दिसरः इन्द्रस्य क्रीडासरः - Indra's tank --[स्व_स्वामीसंबन्धः]--> इन्द्रः
[vk]पुराजः इन्द्रस्य पुरोहितः - Priest of Indra --[स्व_स्वामीसंबन्धः]--> इन्द्रः
[vk]मयः असुरशिल्पिः - Name of the architect of the Asuras --[स्व_स्वामीसंबन्धः]--> इन्द्रः
[vk]मातलिः इन्द्रस्य सारथिः - Charioteer of Indra --[स्व_स्वामीसंबन्धः]--> इन्द्रः
[vk]वज्रः1 इन्द्रस्य वज्रायुधम् - Indra's thunderbolt --[स्व_स्वामीसंबन्धः]--> इन्द्रः
[vk]वज्रः2 Diamond --[स्व_स्वामीसंबन्धः]--> इन्द्रः
[vk]विश्वकर्मा देवशिल्पिः - Epithet of Tvaṣṭṛ --[स्व_स्वामीसंबन्धः]--> इन्द्रः
[vk]वृषणश्वः इन्द्रस्य अश्वः - Indra's horse --[स्व_स्वामीसंबन्धः]--> इन्द्रः
[vk]वृषण्वसुः इन्द्रस्य धनादयः - Wealth of Indra --[स्व_स्वामीसंबन्धः]--> इन्द्रः
[vk]वैजयन्तः इन्द्रस्य गृहम् - Indra's palace --[स्व_स्वामीसंबन्धः]--> इन्द्रः
[vk]वैजयन्तः1 इन्द्रध्वजः - Indra's ensign --[स्व_स्वामीसंबन्धः]--> इन्द्रः
[vk]शची इन्द्रपत्नी - Epithet of Indrani --[पति_पत्नीसंबन्धः]--> इन्द्रः
Response Time: 0.0337 s.