Reports: Synset list Synset list by section/chapter

अमरकोश - Amara Kosha Synset

Hide Other Synsets

Kosha:ak
Headword:दुःखम्
Meaning (sk):None
Meaning (en):pity/evil/pain/ache/harm/damage/injury/basket/eclipse/trouble/hardship/annoyance/violation/suffering/compassion/limitation/devastation/molestation/obscuration/restriction/chaplet or garland for the head/longleaf pine tree [Pinus Longifolia - Bot.]
Sloka:
1|9|3|2पीडा बाधा व्यथा दुःखमामनस्यं प्रसूतिजम्॥
1|9|3|3स्यात्कष्टं कृच्छ्रमाभीलं त्रिष्वेषां भेद्यगामि यत्॥
3|3|12|2पीडार्थेऽपि व्यलीकं स्यादलीकं त्वप्रियेऽनृते॥
3|3|27|2मूल्ये पूजाविधावर्घोऽहोदुःखव्यसनेष्वघम्॥
3|3|44|2भृशप्रतिज्ञयोर्बाढं प्रगाढं भृशकृच्छ्रयोः॥
3|3|68|1आर्तिः पीडा धनुष्कोट्योर्जातिः सामान्यजन्मनोः।
3|3|150|2अत्ययोऽतिक्रमे कृच्छ्रेदोषे दण्डेऽप्यथापदि॥
3|3|241|1आ प्रगृह्यस्स्मृतौ वाक्येऽप्यास्तु स्यात्कोपपीडयोः।
3|3|245|1खेदानुकम्पासन्तोषविस्मयामन्त्रणे बत।
3|3|258|1अहहेत्यद्भुते खेदे हि हेताववधारणे।
Contents:
Pratipadika Linga Number Nom. Sing Word Ref. Meaning (en) Meaning (sk) Section Chapter
पीडास्त्रीallपीडा 1|9|3|2|1pity/evil/pain/ache/harm/damage/injury/b ...नरकवर्गः
बाधास्त्रीallबाधा 1|9|3|2|2pain/injury/jeopardy/obstacle/hardship/s ...नरकवर्गः
व्यथास्त्रीallव्यथा 1|9|3|2|3loss/fear/pain/agony/alarm/damage/anguis ...नरकवर्गः
दुःख (2)नपुंallदुःखम् 1|9|3|2|4pain/grief/sorrow/uneasy/misery/painful/ ...नरकवर्गः
[vk] दुःखम् - पीडा - Pain; one who has pain
आमनस्य (2)नपुंallआमनस्यम् 1|9|3|2|5pain/sufferingनरकवर्गः
[vk] दुःखम् - पीडा - Pain; one who has pain
प्रसूतिज (2)नपुंallप्रसूतिजम् 1|9|3|2|6pain/birth-producedनरकवर्गः
[vk] दुःखम् - पीडा - Pain; one who has pain
कष्ट (3)नपुंallकष्टम् 1|9|3|3|1bad/ill/evil/pain/even/toil/worst/wrong/ ...नरकवर्गः
[vk] कष्टम् - भयावहः - Pain; one who has pain
[ak] दुष्प्रवेशः - full of/quagmire/mixed with/impervious/impenetrable/covered with
कृच्छ्र (3)नपुंallकृच्छ्रम् 1|9|3|3|2bad/pain/evil/labour/danger/wicked/penan ...नरकवर्गः
[vk] कष्टम् - भयावहः - Pain; one who has pain
[ak] प्रायश्चित्तकर्मम् - bad/pain/evil/labour/danger/wicked/penance/painful/trouble/calamity/hardship/aus ...
आभील (2)नपुंallआभीलम् 1|9|3|3|3fearful/misfortune/formidable/bodily pai ...नरकवर्गः
[vk] कष्टम् - भयावहः - Pain; one who has pain
भेद्यगामिन्पुंallभेद्यगामी 1|9|3|3|4नरकवर्गः
व्यलीकनपुंallव्यलीकम् 3|3|12|2|1lie/pain/lying/fraud/grief/strange/angui ...नानार्थवर्गः
अघ (3)नपुंallअघम् 3|3|27|2|2नानार्थवर्गः
[ak] पापम् - bad/low/sin/vice/evil/vile/harm/crime/guilt/wicked/vicious/misdeed/trouble/wretc ...
[ak] व्यसनम् - ill luck/adversity/bad policy/misfortune/evil course/bad management/bad conduct ...
प्रगाढ (2)नपुंallप्रगाढम् 3|3|44|2|2pain/hard/much/late/crowd/soaked/rich in ...नानार्थवर्गः
[ak] भृशम् - pain/hard/much/late/crowd/soaked/rich in/full of/penance/advanced/difficult/exce ...
अर्ति (2)स्त्रीallअर्तिः 3|3|68|1|1pain/end of a bowनानार्थवर्गः
[ak] धनुष्कोटिः - pain/end of a bow
अत्यय (5)पुंallअत्ययः 3|3|150|2|1end/vice/evil/risk/harm/guilt/lapse/deat ...नानार्थवर्गः
[ak] दण्डः - bar/rod/fine/sceptre/penalty/punishment
[ak] मरणम् - death/asylum/refuge/decease/cessation/8th mansion/passing away/act of dying/kind ...
[ak] अतिक्रमः - lapse/excess/neglect/violation/imposition/conquering/overcoming/surpassing/tresp ...
[ak] दोषः - end/vice/evil/risk/harm/guilt/lapse/death/attack/injury/danger/misery/assault/ab ...
आस्तु (2)अव्यallआस्तुः 3|3|241|1|2नानार्थवर्गः
[ak] कोपः - rage/fury/anger/wrath/passion/incompatibleness with/state of being in contradict ...
बत (5)अव्यall 3|3|245|1|1नानार्थवर्गः
[ak] करुणरसः - kindness/compassion/praiseworthy/loving kindness
[ak] आमन्त्रणम् - never/indeed/no doubt/not at all/vocative particle implying kindness or reproach ...
[ak] सन्तोषम् - None
[ak] विस्मयः - None
अहह (2)अव्यall 3|3|258|1|1नानार्थवर्गः
[ak] अद्भुतरसः - pride/doubt/wonder/surprise/amazement/arrogance/admiration/perplexity/displeasur ...
Outgoing Relations:
--[परा_अपरासंबन्धः]-->मनोविकारः
--[जातिः]-->मानसिकभावः
Incoming Relations:
[ak]तीव्रदुःखम् pain/agony/astronomical period --[परा_अपरासंबन्धः]--> दुःखम्
[ak]यातना trade/torture/gasping/panting/torment/interest/business/female dancer/concise st ... --[परा_अपरासंबन्धः]--> दुःखम्
Response Time: 0.0522 s.