Reports: Synset list Synset list by section/chapter

वैजयन्तीकोष - Vaijayanti Kosha Synset

Show Other Synsets

Kosha:vk
Headword:कष्टम्
Meaning (sk):भयावहः
Meaning (en):Pain; one who has pain
Sloka:
1|2|39|2स्यात् कष्टं कृच्छ्रमाभीलं त्रिष्वेषां तद्वदर्थकाः॥
Contents:
Pratipadika Linga Number Nom. Sing Word Ref. Meaning (en) Meaning (sk) Section Chapter
कष्ट (2)पुंallकष्टः 1|2|39|2|1Pain; one who has painभयावहःस्वर्गकाण्डःलोकपालाध्यायः
कष्ट (2)स्त्रीallकष्टा 1|2|39|2|1Pain; one who has painभयावहःस्वर्गकाण्डःलोकपालाध्यायः
कष्ट (3)नपुंallकष्टम् 1|2|39|2|1Pain; one who has painभयावहःस्वर्गकाण्डःलोकपालाध्यायः
कृच्छ्रपुंallकृच्छ्रः 1|2|39|2|2Pain; one who has painभयावहःस्वर्गकाण्डःलोकपालाध्यायः
कृच्छ्रस्त्रीallकृच्छ्रा 1|2|39|2|2Pain; one who has painभयावहःस्वर्गकाण्डःलोकपालाध्यायः
कृच्छ्र (3)नपुंallकृच्छ्रम् 1|2|39|2|2Pain; one who has painभयावहःस्वर्गकाण्डःलोकपालाध्यायः
आभीलपुंallआभीलः 1|2|39|2|3Pain; one who has painभयावहःस्वर्गकाण्डःलोकपालाध्यायः
आभीलस्त्रीallआभीला 1|2|39|2|3Pain; one who has painभयावहःस्वर्गकाण्डःलोकपालाध्यायः
आभील (2)नपुंallआभीलम् 1|2|39|2|3Pain; one who has painभयावहःस्वर्गकाण्डःलोकपालाध्यायः
Outgoing Relations:
--[परा_अपरासंबन्धः]-->दुःखम्
--[जातिः]-->मानसिकभावः
Incoming Relations:
Response Time: 0.0350 s.