Reports: Synset list Synset list by section/chapter

अमरकोश - Amara Kosha Synset

Show Other Synsets

Kosha:ak
Headword:करुणरसः
Meaning (sk):None
Meaning (en):kindness/compassion/praiseworthy/loving kindness
Sloka:
1|7|18|1उत्साहवर्धनो वीरः कारुण्यं करुणा घृणा।
1|7|18|2कृपा दयानुकम्पा स्यादनुक्रोशोऽप्यथो हसः॥
3|3|245|1खेदानुकम्पासन्तोषविस्मयामन्त्रणे बत।
3|3|245|2हन्त हर्षेऽनुकम्पायां वाक्यारम्भविषादयोः॥
Contents:
Pratipadika Linga Number Nom. Sing Word Ref. Meaning (en) Meaning (sk) Section Chapter
कारुण्यनपुंallकारुण्यम् 1|7|18|1|3kindness/compassion/praiseworthy/loving ...नाट्यवर्गः
करुणा (2)स्त्रीallकरुणा 1|7|18|1|4pity/empathy/kindness/compassion/particu ...नाट्यवर्गः
घृणा (3)स्त्रीallघृणा 1|7|18|1|5horror/disgust/contempt/aversion/compass ...नाट्यवर्गः
कृपास्त्रीallकृपा 1|7|18|2|1pity/grace/favour/compassion/tenderness/ ...नाट्यवर्गः
दयास्त्रीallदया 1|7|18|2|2pity/mercy/sympathy/pity for/compassion/ ...नाट्यवर्गः
अनुकम्पास्त्रीallअनुकम्पा 1|7|18|2|3pity/sympathy/compassionनाट्यवर्गः
अनुक्रोशपुंallअनुक्रोशः 1|7|18|2|4compassion/tendernessनाट्यवर्गः
बत (5)अव्यall 3|3|245|1|1नानार्थवर्गः
हन्त (4)अव्यall 3|3|245|2|1नानार्थवर्गः
Outgoing Relations:
--[परा_अपरासंबन्धः]-->शृङ्गारादिः
--[जातिः]-->मानसिकभावः
Incoming Relations:
Response Time: 0.0334 s.