Reports: Synset list Synset list by section/chapter

वैजयन्तीकोष - Vaijayanti Kosha Synset

Show Other Synsets

Kosha:vk
Headword:आश्विनौ
Meaning (sk):अश्विन्याः पुत्रौ स्वर्वैद्यौ
Meaning (en):Dual; epithet of the two Aśvins
Sloka:
1|3|5|2नासत्यदस्रौ नासत्यावश्विनौ वरवाहनौ॥
1|3|6|1आश्विनेयौ यज्ञवहौ देववैद्यौ वरान्तकौ।
1|3|6|2नासिक्यावाश्विनौ दस्रौ विश्वकर्मा द्युवर्धकिः॥
Contents:
Pratipadika Linga Number Nom. Sing Word Ref. Meaning (en) Meaning (sk) Section Chapter
नासत्यदस्रपुंद्विनासत्यदस्रौ 1|3|5|2|1Dual; epithet of the two Aśvinsअश्विन्याः पुत्रौ स्वर्वैद्यौस्वर्गकाण्डःयक्षाद्यध्यायः
नासत्यपुंद्विनासत्यौ 1|3|5|2|2Dual; epithet of the two Aśvinsअश्विन्याः पुत्रौ स्वर्वैद्यौस्वर्गकाण्डःयक्षाद्यध्यायः
वरवाहनपुंद्विवरवाहनौ 1|3|5|2|3Dual; epithet of the two Aśvinsअश्विन्याः पुत्रौ स्वर्वैद्यौस्वर्गकाण्डःयक्षाद्यध्यायः
अश्विन्पुंद्विअश्विनौ 1|3|5|2|4Dual; name of the two divine physiciansअश्विन्याः पुत्रौ स्वर्वैद्यौस्वर्गकाण्डःयक्षाद्यध्यायः
आश्विनेयपुंद्विआश्विनेयौ 1|3|6|1|1Dual; epithet of the two Aśvinsअश्विन्याः पुत्रौ स्वर्वैद्यौस्वर्गकाण्डःयक्षाद्यध्यायः
यज्ञवहपुंद्वियज्ञवहौ 1|3|6|1|2Dual; epithet of the two Aśvinsअश्विन्याः पुत्रौ स्वर्वैद्यौस्वर्गकाण्डःयक्षाद्यध्यायः
देववैद्यपुंद्विदेववैद्यौ 1|3|6|1|3Dual; epithet of the two Aśvinsअश्विन्याः पुत्रौ स्वर्वैद्यौस्वर्गकाण्डःयक्षाद्यध्यायः
वरान्तकपुंद्विवरान्तकौ 1|3|6|1|4Dual; epithet of the two Aśvinsअश्विन्याः पुत्रौ स्वर्वैद्यौस्वर्गकाण्डःयक्षाद्यध्यायः
नासिक्यपुंद्विनासिक्यौ 1|3|6|2|1Dual; epithet of the two Aśvinsअश्विन्याः पुत्रौ स्वर्वैद्यौस्वर्गकाण्डःयक्षाद्यध्यायः
आश्विन (3)पुंद्विआश्विनौ 1|3|6|2|2Dual; epithet of the two Aśvinsअश्विन्याः पुत्रौ स्वर्वैद्यौस्वर्गकाण्डःयक्षाद्यध्यायः
दस्रपुंद्विदस्रौ 1|3|6|2|3Dual; epithet of the two Aśvinsअश्विन्याः पुत्रौ स्वर्वैद्यौस्वर्गकाण्डःयक्षाद्यध्यायः
Outgoing Relations:
--[परा_अपरासंबन्धः]-->देवः
--[स्व_स्वामीसंबन्धः]-->इन्द्रः
--[जातिः]-->देवता
Incoming Relations:
Response Time: 0.0301 s.