Reports: Synset list Synset list by section/chapter

Category

Kosha:None
Category name:अलौकिकचेतनः (external)
Meaning (sk):None
Meaning (en):None
Synsets:
[ak]अग्नेः_प्रिया None --[जातिः]--> अलौकिकचेतनः
[ak]अनिरुद्धः spy/ziva/unstopped/self-willed/ungovernable/unobstructed/uncontrollable/secret e ... --[जातिः]--> अलौकिकचेतनः
[vk]अनिरुद्धः कामदेवस्य पुत्रः - Son of Manmatha --[जातिः]--> अलौकिकचेतनः
[vk]इन्द्रजित् रावणस्य पुत्रः - Name of the son of Rāvaṇa --[जातिः]--> अलौकिकचेतनः
[ak]इन्द्रसारथिः None --[जातिः]--> अलौकिकचेतनः
[ak]कृष्णानुजः disease/sentence/sickness --[जातिः]--> अलौकिकचेतनः
[vk]चित्रगुप्तः यमस्य लेखकः - Yama's writer --[जातिः]--> अलौकिकचेतनः
[vk]छाया सूर्यस्य पत्नी - Second wife of Surya --[जातिः]--> अलौकिकचेतनः
[ak]जयन्तः ziva/moon/subdivision of the anuttara deities --[जातिः]--> अलौकिकचेतनः
[vk]जयन्तः इन्द्रस्य पुत्रः - Son of Indra --[जातिः]--> अलौकिकचेतनः
[vk]जयन्ती इन्द्रस्य पुत्री - Daughter of Indra --[जातिः]--> अलौकिकचेतनः
[vk]त्रिशिरः रावणस्य सेवकः - Servant of Rāvaṇa --[जातिः]--> अलौकिकचेतनः
[vk]दारुकः विष्णोः सारथिः - Charioteer of Kṛṣṇa --[जातिः]--> अलौकिकचेतनः
[vk]देवनन्दी इन्द्रस्य द्वारपालकः - Indra's gatekeeper --[जातिः]--> अलौकिकचेतनः
[ak]देवशिल्पिः carpenter/form of the sun/heavenly builder/maker of carriages/creator of living ... --[जातिः]--> अलौकिकचेतनः
[vk]धूमोर्णा यमस्य पत्नी - Wife of Yama --[जातिः]--> अलौकिकचेतनः
[vk]नलकूबरः कुबेरस्य पुत्रः - Kubéra's son --[जातिः]--> अलौकिकचेतनः
[ak]नलकूबरः --[जातिः]--> अलौकिकचेतनः
[vk]पुराजः इन्द्रस्य पुरोहितः - Priest of Indra --[जातिः]--> अलौकिकचेतनः
[vk]प्रहस्तः रावणस्य मन्त्रिः - Rāvaṇa's minister --[जातिः]--> अलौकिकचेतनः
[vk]मयः असुरशिल्पिः - Name of the architect of the Asuras --[जातिः]--> अलौकिकचेतनः
[vk]मातलिः इन्द्रस्य सारथिः - Charioteer of Indra --[जातिः]--> अलौकिकचेतनः
[vk]वसुदेवः कृष्णस्य जनकः - Father of Kṛṣṇa --[जातिः]--> अलौकिकचेतनः
[ak]वसुदेवः father of Krishna --[जातिः]--> अलौकिकचेतनः
[vk]विश्वकर्मा देवशिल्पिः - Epithet of Tvaṣṭṛ --[जातिः]--> अलौकिकचेतनः
[ak]विष्णोः_मन्त्रिः joy/holiday/pleasure/festival/sacrificial fire --[जातिः]--> अलौकिकचेतनः
[ak]विष्णोः_सारथिः None --[जातिः]--> अलौकिकचेतनः
[vk]शची इन्द्रपत्नी - Epithet of Indrani --[जातिः]--> अलौकिकचेतनः
[ak]शची aid/skill/grace/might/favour/speech/kindness/strength/dexterity/eloquence/assist ... --[जातिः]--> अलौकिकचेतनः
[vk]शेषः विष्णोः आदिशेषावतारः - Epithet of Adisesha; serpent incarnation of Viṣṇu --[जातिः]--> अलौकिकचेतनः
[vk]सञ्ज्ञा सूर्यस्य पत्नी - Surya's wife --[जातिः]--> अलौकिकचेतनः
[ak]सनत्कुमारः always a youth or son of brahmA --[जातिः]--> अलौकिकचेतनः
[vk]सनत्कुमारः ब्रह्मणः पुत्रः - Son of Brahma --[जातिः]--> अलौकिकचेतनः
[ak]सूर्यपत्नी noun/designation --[जातिः]--> अलौकिकचेतनः
[ak]सूर्यसारथिः charioteer of the Sun --[जातिः]--> अलौकिकचेतनः
[vk]स्वाहा अग्नेः प्रिया - Wife of Agni --[जातिः]--> अलौकिकचेतनः
[vk]हयशिरः विष्णोः हयग्रीवावतारः - Epithet of Hayagriva; Incarnation of Viṣṇu --[जातिः]--> अलौकिकचेतनः
Response Time: 0.0209 s.