Reports: Synset list Synset list by section/chapter

वैजयन्तीकोष - Vaijayanti Kosha Synset

Hide Other Synsets

Kosha:vk
Headword:राक्षसः
Meaning (sk):निकषात्मजः जातिभेदः
Meaning (en):Demon
Sloka:
1|2|40|1अथ रक्षांसि यातूनि राक्षसा अललोहिताः।
1|2|40|2रात्रिञ्चरा रात्रिचराः क्रव्यात्क्रव्यादनैरृताः॥
1|2|41|1कैकसेया यातुधानाः पुरुषादाः प्रवाहिकाः।
1|2|41|2अनुषा विधुरा रक्तग्रहाः शङ्कव आशराः॥
Contents:
Pratipadika Linga Number Nom. Sing Word Ref. Meaning (en) Meaning (sk) Section Chapter
रक्षस्नपुंallरक्षः 1|2|40|1|1Demonनिकषात्मजः जातिभेदःस्वर्गकाण्डःलोकपालाध्यायः
यातु (2)नपुंallयातु 1|2|40|1|2Demonनिकषात्मजः जातिभेदःस्वर्गकाण्डःलोकपालाध्यायः
[ak] राक्षसः - tusk/demon/night/demoniacal/large tooth/kind of plant/infested by demons/king of ...
राक्षस (2)पुंallराक्षसः 1|2|40|1|3Demonनिकषात्मजः जातिभेदःस्वर्गकाण्डःलोकपालाध्यायः
[ak] राक्षसः - tusk/demon/night/demoniacal/large tooth/kind of plant/infested by demons/king of ...
अललोहितपुंallअललोहितः 1|2|40|1|4Demonनिकषात्मजः जातिभेदःस्वर्गकाण्डःलोकपालाध्यायः
रात्रिञ्चर (2)पुंallरात्रिञ्चरः 1|2|40|2|1Demonनिकषात्मजः जातिभेदःस्वर्गकाण्डःलोकपालाध्यायः
[ak] राक्षसः - tusk/demon/night/demoniacal/large tooth/kind of plant/infested by demons/king of ...
रात्रिचर (2)पुंallरात्रिचरः 1|2|40|2|2Demonनिकषात्मजः जातिभेदःस्वर्गकाण्डःलोकपालाध्यायः
[ak] राक्षसः - tusk/demon/night/demoniacal/large tooth/kind of plant/infested by demons/king of ...
क्रव्याद् (3)पुंallक्रव्यात् 1|2|40|2|3Demonनिकषात्मजः जातिभेदःस्वर्गकाण्डःलोकपालाध्यायः
[vk] प्रेतदाहाग्निः - शवदाहकः अग्निभेदः - Corpse burning fire
[ak] राक्षसः - tusk/demon/night/demoniacal/large tooth/kind of plant/infested by demons/king of ...
क्रव्याद (2)पुंallक्रव्याद 1|2|40|2|4Demonनिकषात्मजः जातिभेदःस्वर्गकाण्डःलोकपालाध्यायः
[ak] राक्षसः - tusk/demon/night/demoniacal/large tooth/kind of plant/infested by demons/king of ...
नैरृत (3)पुंallनैरृतः 1|2|40|2|5Demonनिकषात्मजः जातिभेदःस्वर्गकाण्डःलोकपालाध्यायः
[ak] राक्षसः - tusk/demon/night/demoniacal/large tooth/kind of plant/infested by demons/king of ...
[ak] नैरृत्यदिशः_स्वामी - demon/south-western/child of nirRti/belonging to the rAkSasas/relating to the lu ...
कैकसेयपुंallकैकसेयः 1|2|41|1|1Demonनिकषात्मजः जातिभेदःस्वर्गकाण्डःलोकपालाध्यायः
यातुधान (2)पुंallयातुधानः 1|2|41|1|2Demonनिकषात्मजः जातिभेदःस्वर्गकाण्डःलोकपालाध्यायः
[ak] राक्षसः - tusk/demon/night/demoniacal/large tooth/kind of plant/infested by demons/king of ...
पुरुषादपुंallपुरुषादः 1|2|41|1|3Demonनिकषात्मजः जातिभेदःस्वर्गकाण्डःलोकपालाध्यायः
प्रवाहिकपुंallप्रवाहिकः 1|2|41|1|4Demonनिकषात्मजः जातिभेदःस्वर्गकाण्डःलोकपालाध्यायः
अनुषपुंallअनुषः 1|2|41|2|1Demonनिकषात्मजः जातिभेदःस्वर्गकाण्डःलोकपालाध्यायः
विधुरपुंallविधुरः 1|2|41|2|1Demonनिकषात्मजः जातिभेदःस्वर्गकाण्डःलोकपालाध्यायः
रक्तग्रहपुंallरक्तग्रहः 1|2|41|2|2Demonनिकषात्मजः जातिभेदःस्वर्गकाण्डःलोकपालाध्यायः
शङ्कु (5)पुंallशङ्कुः 1|2|41|2|3Demonनिकषात्मजः जातिभेदःस्वर्गकाण्डःलोकपालाध्यायः
[vk] हंसः - हंसः इति पक्षिभेदः - Goose
[ak] जलजन्तुविशेषः - dolphin/porpoise/alligator/child-killer/Gangetic porpoise or dolphin/Gangetic do ...
[ak] शाखापत्ररहिततरुः - stem/pile/post/firm/fixed/stake/trunk/pillar/immovable/stationary/motionless/stu ...
[ak] बाणाग्रायुधविशेषः - fence/hedgehog/boundary/porcupine/kind of fish/wood apple [Aegle Marmelos - Bot. ...
आशर (2)पुंallआशरः 1|2|41|2|4Demonनिकषात्मजः जातिभेदःस्वर्गकाण्डःलोकपालाध्यायः
[ak] राक्षसः - tusk/demon/night/demoniacal/large tooth/kind of plant/infested by demons/king of ...
Outgoing Relations:
--[परा_अपरासंबन्धः]-->देवयोनिः
--[जातिः]-->देवयोनिः
Incoming Relations:
Response Time: 0.0471 s.