Reports: Synset list Synset list by section/chapter

वैजयन्तीकोष - Vaijayanti Kosha Synset

Show Other Synsets

Kosha:vk
Headword:हंसः
Meaning (sk):हंसः इति पक्षिभेदः
Meaning (en):Goose
Sloka:
2|3|5|2हंसो मरालो नीलाक्षश्चक्रपक्षः सितच्छदः॥
2|3|6|1मानसौकाः परिप्लावी वक्राङ्गो जालपादकः।
2|3|6|2सूतिः सङ्कुचितः शङ्कुर्ज्येष्ठः प्रास्थितधोरणौ॥
2|3|7|1क्षीराशश्चाप्यसौ राजहंसो रक्तैः पदाननैः।
Contents:
Pratipadika Linga Number Nom. Sing Word Ref. Meaning (en) Meaning (sk) Section Chapter
हंस (4)पुंallहंसः 2|3|5|2|1Gooseहंसः इति पक्षिभेदःअन्तरिक्षकाण्डःखगाध्यायः
मराल (2)पुंallमरालः 2|3|5|2|2Gooseहंसः इति पक्षिभेदःअन्तरिक्षकाण्डःखगाध्यायः
नीलाक्षपुंallनीलाक्षः 2|3|5|2|3Gooseहंसः इति पक्षिभेदःअन्तरिक्षकाण्डःखगाध्यायः
चक्रपक्षपुंallचक्रपक्षः 2|3|5|2|4Gooseहंसः इति पक्षिभेदःअन्तरिक्षकाण्डःखगाध्यायः
सितच्छदपुंallसितच्छदः 2|3|5|2|5Gooseहंसः इति पक्षिभेदःअन्तरिक्षकाण्डःखगाध्यायः
मानसौकस् (2)पुंallमानसौकः 2|3|6|1|1Gooseहंसः इति पक्षिभेदःअन्तरिक्षकाण्डःखगाध्यायः
परिप्लाविन्पुंallपरिप्लावी 2|3|6|1|2Gooseहंसः इति पक्षिभेदःअन्तरिक्षकाण्डःखगाध्यायः
वक्राङ्गपुंallवक्राङ्गः 2|3|6|1|3Gooseहंसः इति पक्षिभेदःअन्तरिक्षकाण्डःखगाध्यायः
जालपादकपुंallजालपादकः 2|3|6|1|4Gooseहंसः इति पक्षिभेदःअन्तरिक्षकाण्डःखगाध्यायः
सूतिपुंallसूतिः 2|3|6|2|1Gooseहंसः इति पक्षिभेदःअन्तरिक्षकाण्डःखगाध्यायः
सङ्कुचितपुंallसङ्कुचितः 2|3|6|2|2Gooseहंसः इति पक्षिभेदःअन्तरिक्षकाण्डःखगाध्यायः
शङ्कु (5)पुंallशङ्कुः 2|3|6|2|3Gooseहंसः इति पक्षिभेदःअन्तरिक्षकाण्डःखगाध्यायः
ज्येष्ठ (3)पुंallज्येष्ठः 2|3|6|2|4Gooseहंसः इति पक्षिभेदःअन्तरिक्षकाण्डःखगाध्यायः
प्रास्थितपुंallप्रास्थितः 2|3|6|2|5Gooseहंसः इति पक्षिभेदःअन्तरिक्षकाण्डःखगाध्यायः
धोरणपुंallधोरणः 2|3|6|2|6Gooseहंसः इति पक्षिभेदःअन्तरिक्षकाण्डःखगाध्यायः
क्षीराशपुंallक्षीराशः 2|3|7|1|1Gooseहंसः इति पक्षिभेदःअन्तरिक्षकाण्डःखगाध्यायः
Outgoing Relations:
--[परा_अपरासंबन्धः]-->पक्षी
--[जातिः]-->पक्षी
Incoming Relations:
[vk]कलहंसः कृष्णचञ्चुचरणहंसः - Goose with dark grey wings --[परा_अपरासंबन्धः]--> हंसः
[vk]चक्रवाकः चक्रवाकः इति हंसभेदः - Ruddy goose --[परा_अपरासंबन्धः]--> हंसः
[vk]मल्लिकाक्षः मल्लिकाक्षः इति हंसभेदः - Peculiar goose with dirty legs and bill --[परा_अपरासंबन्धः]--> हंसः
[vk]राजहंसः राजहंसः इति हंसभेदः - Flamingo --[परा_अपरासंबन्धः]--> हंसः
[vk]हंसकान्ता हंसस्य स्त्री - Female goose --[परा_अपरासंबन्धः]--> हंसः
[vk]हंससाचिः हंससाचिः इति हंसभेदः - Small kind of goose --[परा_अपरासंबन्धः]--> हंसः
Response Time: 0.0324 s.