Reports: Synset list Synset list by section/chapter

वैजयन्तीकोष - Vaijayanti Kosha Synset

Hide Other Synsets

Kosha:vk
Headword:अजः
Meaning (sk):
Meaning (en):Goat
Sloka:
3|4|62|1छगस्तु छगलश्छागो लम्बकर्णः स्तभः पशुः।
3|4|62|2बस्तोऽजश्च छगी मञ्जी सर्वभक्षा गलस्तनी॥
Contents:
Pratipadika Linga Number Nom. Sing Word Ref. Meaning (en) Meaning (sk) Section Chapter
छगपुंallछगः 3|4|62|1|1Goatभूमिकाण्डःपशुसङ्ग्रहाध्यायः
छगलपुंallछगलः 3|4|62|1|2Goatभूमिकाण्डःपशुसङ्ग्रहाध्यायः
छाग (3)पुंallछागः 3|4|62|1|3Sort of citron; Tamil Nārtaibēdamभूमिकाण्डःपशुसङ्ग्रहाध्यायः
[vk] मल्लिकाकुसुमप्रियः - Kind of citron; Tamil Nārtaibhēdam
[ak] अजः - goat/troop/mover/unborn/driver/leader/not born/instigator/beam of the sun
लम्बकर्णपुंallलम्बकर्णः 3|4|62|1|4Goatभूमिकाण्डःपशुसङ्ग्रहाध्यायः
स्तभ (2)पुंallस्तभः 3|4|62|1|5Goatभूमिकाण्डःपशुसङ्ग्रहाध्यायः
[ak] अजः - goat/troop/mover/unborn/driver/leader/not born/instigator/beam of the sun
पशु (4)पुंallपशुः 3|4|62|1|6Goatभूमिकाण्डःपशुसङ्ग्रहाध्यायः
[vk] पशुः - Quadruped; beast
[vk] पशुः - Quadruped; beast
[ak] पशुः - ass/goat/cows/beast/cattle/animal/creature/flesh an/animal sacrifice/any animal ...
बस्तपुंallबस्तः 3|4|62|2|1Goatभूमिकाण्डःपशुसङ्ग्रहाध्यायः
अज (4)पुंallअजः 3|4|62|2|2Goatभूमिकाण्डःपशुसङ्ग्रहाध्यायः
[ak] विष्णुः - God Vishnu
[ak] शिवः - kind/benign/gracious/friendly/benignant/favourable
[ak] अजः - goat/troop/mover/unborn/driver/leader/not born/instigator/beam of the sun
Outgoing Relations:
Incoming Relations:
Response Time: 0.0368 s.