Reports: Synset list Synset list by section/chapter

वैजयन्तीकोष - Vaijayanti Kosha Synset

Show Other Synsets

Kosha:vk
Headword:अजः
Meaning (sk):
Meaning (en):Goat
Sloka:
3|4|62|1छगस्तु छगलश्छागो लम्बकर्णः स्तभः पशुः।
3|4|62|2बस्तोऽजश्च छगी मञ्जी सर्वभक्षा गलस्तनी॥
Contents:
Pratipadika Linga Number Nom. Sing Word Ref. Meaning (en) Meaning (sk) Section Chapter
छगपुंallछगः 3|4|62|1|1Goatभूमिकाण्डःपशुसङ्ग्रहाध्यायः
छगलपुंallछगलः 3|4|62|1|2Goatभूमिकाण्डःपशुसङ्ग्रहाध्यायः
छाग (3)पुंallछागः 3|4|62|1|3Sort of citron; Tamil Nārtaibēdamभूमिकाण्डःपशुसङ्ग्रहाध्यायः
लम्बकर्णपुंallलम्बकर्णः 3|4|62|1|4Goatभूमिकाण्डःपशुसङ्ग्रहाध्यायः
स्तभ (2)पुंallस्तभः 3|4|62|1|5Goatभूमिकाण्डःपशुसङ्ग्रहाध्यायः
पशु (4)पुंallपशुः 3|4|62|1|6Goatभूमिकाण्डःपशुसङ्ग्रहाध्यायः
बस्तपुंallबस्तः 3|4|62|2|1Goatभूमिकाण्डःपशुसङ्ग्रहाध्यायः
अज (4)पुंallअजः 3|4|62|2|2Goatभूमिकाण्डःपशुसङ्ग्रहाध्यायः
Outgoing Relations:
Incoming Relations:
Response Time: 0.0294 s.