Reports: Synset list Synset list by section/chapter

वैजयन्तीकोष - Vaijayanti Kosha Synset

Hide Other Synsets

Kosha:vk
Headword:गोस्वामी
Meaning (sk):गवां_स्वामिः
Meaning (en):Owning Kine
Sloka:
3|4|59|2गोमान् गोमी च गोस्वामी गोविन्दोऽधिकृतो गवाम्॥
Contents:
Pratipadika Linga Number Nom. Sing Word Ref. Meaning (en) Meaning (sk) Section Chapter
गोमत् (2)पुंallगोमान् 3|4|59|2|1Owning Kineगवां_स्वामिःभूमिकाण्डःपशुसङ्ग्रहाध्यायः
[ak] गवां_स्वामिः - rich in cattle/consisting of cattle/containing or mixed with milk/possessing or ...
गोमत्स्त्रीallगोमती 3|4|59|2|1Owning Kineगवां_स्वामिःभूमिकाण्डःपशुसङ्ग्रहाध्यायः
गोमत्नपुंallगोमत् 3|4|59|2|1Owning Kineगवां_स्वामिःभूमिकाण्डःपशुसङ्ग्रहाध्यायः
गोमिन् (2)पुंallगोमी 3|4|59|2|2Owning Kineगवां_स्वामिःभूमिकाण्डःपशुसङ्ग्रहाध्यायः
[ak] गवां_स्वामिः - rich in cattle/consisting of cattle/containing or mixed with milk/possessing or ...
गोमिन्स्त्रीallगोमिनि 3|4|59|2|2Owning Kineगवां_स्वामिःभूमिकाण्डःपशुसङ्ग्रहाध्यायः
गोमिन्नपुंallगोमिन् 3|4|59|2|2Owning Kineगवां_स्वामिःभूमिकाण्डःपशुसङ्ग्रहाध्यायः
गोस्वामिन्पुंallगोस्वामी 3|4|59|2|3Owning Kineगवां_स्वामिःभूमिकाण्डःपशुसङ्ग्रहाध्यायः
गोस्वामिन्स्त्रीallगोस्वामिनि 3|4|59|2|3Owning Kineगवां_स्वामिःभूमिकाण्डःपशुसङ्ग्रहाध्यायः
गोस्वामिन्नपुंallगोस्वामिन् 3|4|59|2|3Owning Kineगवां_स्वामिःभूमिकाण्डःपशुसङ्ग्रहाध्यायः
गोविन्द (4)पुंallगोविन्दः 3|4|59|2|4Owning Kineगवां_स्वामिःभूमिकाण्डःपशुसङ्ग्रहाध्यायः
[vk] विष्णुः - आदिदेवेषु एकः - विष्णुः - Viṣṇu; One of the primeval triad
[ak] विष्णुः - God Vishnu
[ak] गोपालः - king/ziva/kRSNa/cowherd/earth-protector
गोविन्दस्त्रीallगोविन्दा 3|4|59|2|4Owning Kineगवां_स्वामिःभूमिकाण्डःपशुसङ्ग्रहाध्यायः
गोविन्दनपुंallगोविन्दम् 3|4|59|2|4Owning Kineगवां_स्वामिःभूमिकाण्डःपशुसङ्ग्रहाध्यायः
Outgoing Relations:
Incoming Relations:
Response Time: 0.0441 s.