Reports: Synset list Synset list by section/chapter

वैजयन्तीकोष - Vaijayanti Kosha Synset

Hide Other Synsets

Kosha:vk
Headword:अग्निजा
Meaning (sk):कापिलवर्णागौः
Meaning (en):Brown cow
Sloka:
3|4|43|2कपिला त्वग्रिजा दाक्षी सुरभिः कामरूपिणी॥
Contents:
Pratipadika Linga Number Nom. Sing Word Ref. Meaning (en) Meaning (sk) Section Chapter
कपिला (7)स्त्रीallकपिला 3|4|43|2|1Brown cowकापिलवर्णागौःभूमिकाण्डःपशुसङ्ग्रहाध्यायः
[vk] कपिला - पुण्डरीकस्य हस्तिनी - Wife of Pundarika
[vk] राजरीतिः - Gold shining brass or bell-metal
[vk] शिंशपा - Dalbergia sissu; Tamil Iruḻvīḍu
[ak] पुण्डरीकस्य_हस्तिनी - brown cow
[ak] शुक्लसारशिंशपा - brown cow
[ak] हरेणुका - twice-born/of any of three upper castes [a twice born]/orange pepper tree [Piper ...
अग्निजास्त्रीallअग्निजा 3|4|43|2|2Brown cowकापिलवर्णागौःभूमिकाण्डःपशुसङ्ग्रहाध्यायः
दाक्षीस्त्रीallदाक्षी 3|4|43|2|3Brown cowकापिलवर्णागौःभूमिकाण्डःपशुसङ्ग्रहाध्यायः
सुरभि (3)स्त्रीallसुरभि 3|4|43|2|4Brown cowकापिलवर्णागौःभूमिकाण्डःपशुसङ्ग्रहाध्यायः
[vk] सल्लकी - Saläe; Boswellia serrata or Boswellia thurifera; Ānaivaṇakki
[ak] गौः -
कामरूपिणीस्त्रीallकामरूपिणी 3|4|43|2|5Brown cowकापिलवर्णागौःभूमिकाण्डःपशुसङ्ग्रहाध्यायः
Outgoing Relations:
--[परा_अपरासंबन्धः]-->गौः
--[उपाधि]-->अलौकिकप्राणी
Incoming Relations:
Response Time: 0.0351 s.