Reports: Synset list Synset list by section/chapter

वैजयन्तीकोष - Vaijayanti Kosha Synset

Hide Other Synsets

Kosha:vk
Headword:गुन्द्रा
Meaning (sk):
Meaning (en):Cyperus pertenuis; Tamil Nāgamuttakāśi
Sloka:
3|3|199|1कैर्वती मुस्तकेत्वासौ गुन्द्रायां भद्रमुस्तकः।
3|3|199|2महोदरी वरारोहा नादेयी वलयो वरम्॥
Contents:
Pratipadika Linga Number Nom. Sing Word Ref. Meaning (en) Meaning (sk) Section Chapter
गुन्द्रा (4)स्त्रीallगुन्द्रा 3|3|199|1|3Cyperus pertenuis; Tamil Nāgamuttakāśiभूमिकाण्डःवनाध्यायः
[vk] प्रियङ्ग्वाख्या - प्रियङ्गुवृक्षः - Plant with a fragrant seed or Priyaṅgu; Tamil Nāḻal
[ak] प्रियङ्गुवृक्षः - night/earth/kind of bird/name or form of durgA/woman with peculiar marks or char ...
[ak] नागमुस्ता - kind of Cyperus [grass used for making mats]
भद्रमुस्तक (2)पुंallभद्रमुस्तकः 3|3|199|1|4Cyperus pertenuis; Tamil Nāgamuttakāśiभूमिकाण्डःवनाध्यायः
[ak] नागमुस्ता - kind of Cyperus [grass used for making mats]
महोदरीस्त्रीallमहोदरी 3|3|199|2|1Cyperus pertenuis; Tamil Nāgamuttakāśiभूमिकाण्डःवनाध्यायः
वरारोहा (3)स्त्रीallवरारोहा 3|3|199|2|2Cyperus pertenuis; Tamil Nāgamuttakāśiभूमिकाण्डःवनाध्यायः
[vk] देवमाली - Species of Jasmine; Tamil Aḍukku mallikai
[ak] अत्यन्तोत्कृष्टस्त्री - hip or flank/handsome or elegant woman
नादेयी (6)स्त्रीallनादेयी 3|3|199|2|3Cyperus pertenuis; Tamil Nāgamuttakāśiभूमिकाण्डःवनाध्यायः
[vk] वैजयन्ती - Aeschynomene sesban; Tamil Taḻutāḻai
[ak] अम्बुवेतसः - kind of cane or reed growing in water
[ak] भूमिजम्बुका - araNi tree [Premna serratifolia - Bot.]
[ak] भूमिजम्बुका - araNi tree [Premna serratifolia - Bot.]
[ak] अम्ब्वरणिः - of ya/Egyptian Rattle Pod plant [Sesbania aegyptiaca - Bot.]
वलय (4)पुंallवलयः 3|3|199|2|4Cyperus pertenuis; Tamil Nāgamuttakāśiभूमिकाण्डःवनाध्यायः
[vk] वलयः - पश्चिमराश्यर्धः - Half of the Paścimarāśi next to the madhyama
[vk] आम्रः - Mango tree
[ak] करवलयः - bracelet/bracelet of gold
वर (6)नपुंallवरम् 3|3|199|2|5Cyperus pertenuis; Tamil Nāgamuttakāśiभूमिकाण्डःवनाध्यायः
[vk] हरितालम् - Yellow orpiment; sulphuret of arsenic
[vk] वरम् - शेलुवृक्षः - Bdellium; Tamil Koḍi kīrai; Resin of Gugulu tree
[ak] कुङ्कुमम् - crocus/saffron
[ak] श्रेष्ठः - chief/groom/yakSa/squire/pre-eminent/village barber/superintendent/lord of the m ...
[ak] मनाक्प्रियः - best/royal/choice/select/better/eldest/foremost/choicest/princely/precious/valua ...
Outgoing Relations:
Incoming Relations:
Response Time: 0.0394 s.