Reports: Synset list Synset list by section/chapter

अमरकोश - Amara Kosha Synset

Show Other Synsets

Kosha:ak
Headword:करवलयः
Meaning (sk):None
Meaning (en):bracelet/bracelet of gold
Sloka:
2|6|107|1आवापकः पारिहार्यः कटको वलयोऽस्त्रियाम्।
3|3|133|2कम्बुर्ना वलये शङ्खे द्विजिह्वौ सर्पसूचकौ॥
Contents:
Pratipadika Linga Number Nom. Sing Word Ref. Meaning (en) Meaning (sk) Section Chapter
आवापकपुंallआवापकः 2|6|107|1|1bracelet/bracelet of goldमनुष्यवर्गः
पारिहार्यपुंallपारिहार्यः 2|6|107|1|2braceletमनुष्यवर्गः
कटक (5)पुंallकटक: 2|6|107|1|3dale/troop/wheel/caravan/straw mat/compi ...मनुष्यवर्गः
कटक (5)नपुंallकटकम् 2|6|107|1|3dale/troop/wheel/caravan/straw mat/compi ...मनुष्यवर्गः
वलय (4)पुंallवलयः 2|6|107|1|4branch/sore throat/inflammation of the l ...मनुष्यवर्गः
वलयनपुंallवलयम् 2|6|107|1|4branch/sore throat/inflammation of the l ...मनुष्यवर्गः
कम्बु (2)पुंallकम्बुः 3|3|133|2|1neck/conch/shell/elephant/tube-shaped bo ...नानार्थवर्गः
Outgoing Relations:
--[परा_अपरासंबन्धः]-->भूषणम्
--[उपाधि]-->आभरणम्
Incoming Relations:
Response Time: 0.0285 s.