Reports: Synset list Synset list by section/chapter

वैजयन्तीकोष - Vaijayanti Kosha Synset

Show Other Synsets

Kosha:vk
Headword:प्रियङ्ग्वाख्या
Meaning (sk):प्रियङ्गुवृक्षः
Meaning (en):Plant with a fragrant seed or Priyaṅgu; Tamil Nāḻal
Sloka:
3|3|66|1प्रियके तु प्रियङ्ग्वाख्या कारम्भा फलिनी फली।
3|3|66|2विष्वक्सेना बला वृन्ता गुन्दा गोबन्दिनी लता॥
3|3|67|1भावज्ञा सर्षपी स्त्र्याख्या वृत्ताङ्गी सुयमावनी।
3|3|67|2कन्या चापि कदम्बस्तु निचुलोऽम्बुज इज्जलः॥
Contents:
Pratipadika Linga Number Nom. Sing Word Ref. Meaning (en) Meaning (sk) Section Chapter
प्रियक (8)पुंallप्रियकः 3|3|66|1|1Plant with a fragrant seed or Priyaṅgu; ...भूमिकाण्डःवनाध्यायः
प्रियङ्ग्वाख्यास्त्रीallप्रियङ्ग्वाख्या 3|3|66|1|2Plant with a fragrant seed or Priyaṅgu; ...प्रियङ्गुवृक्षःभूमिकाण्डःवनाध्यायः
कारम्भा (2)स्त्रीallकारम्भा 3|3|66|1|3Plant with a fragrant seed or Priyaṅgu; ...प्रियङ्गुवृक्षःभूमिकाण्डःवनाध्यायः
फलिनी (5)स्त्रीallफलिनी 3|3|66|1|4Plant with a fragrant seed or Priyaṅgu; ...प्रियङ्गुवृक्षःभूमिकाण्डःवनाध्यायः
फली (4)स्त्रीallफली 3|3|66|1|5Plant with a fragrant seed or Priyaṅgu; ...प्रियङ्गुवृक्षःभूमिकाण्डःवनाध्यायः
विष्वक्सेना (2)स्त्रीallविष्वक्सेना 3|3|66|2|1Plant with a fragrant seed or Priyaṅgu; ...प्रियङ्गुवृक्षःभूमिकाण्डःवनाध्यायः
बला (3)स्त्रीallबला 3|3|66|2|2Plant with a fragrant seed or Priyaṅgu; ...प्रियङ्गुवृक्षःभूमिकाण्डःवनाध्यायः
वृन्तास्त्रीallवृन्ता 3|3|66|2|3Plant with a fragrant seed or Priyaṅgu; ...प्रियङ्गुवृक्षःभूमिकाण्डःवनाध्यायः
गुन्द्रा (4)स्त्रीallगुन्द्रा 3|3|66|2|4Plant with a fragrant seed or Priyaṅgu; ...प्रियङ्गुवृक्षःभूमिकाण्डःवनाध्यायः
गोवन्दिनीस्त्रीallगोवन्दिनी 3|3|66|2|5Plant with a fragrant seed or Priyaṅgu; ...प्रियङ्गुवृक्षःभूमिकाण्डःवनाध्यायः
लता (10)स्त्रीallलता 3|3|66|2|6Plant with a fragrant seed or Priyaṅgu; ...प्रियङ्गुवृक्षःभूमिकाण्डःवनाध्यायः
भावज्ञास्त्रीallभावज्ञा 3|3|67|1|1Plant with a fragrant seed or Priyaṅgu; ...प्रियङ्गुवृक्षःभूमिकाण्डःवनाध्यायः
सर्षपीस्त्रीallसर्षपी 3|3|67|1|2Plant with a fragrant seed or Priyaṅgu; ...प्रियङ्गुवृक्षःभूमिकाण्डःवनाध्यायः
स्त्र्याख्यास्त्रीallस्त्र्याख्या 3|3|67|1|3Plant with a fragrant seed or Priyaṅgu; ...प्रियङ्गुवृक्षःभूमिकाण्डःवनाध्यायः
वृत्ताङ्गीस्त्रीallवृत्ताङ्गी 3|3|67|1|4Plant with a fragrant seed or Priyaṅgu; ...प्रियङ्गुवृक्षःभूमिकाण्डःवनाध्यायः
सुयमास्त्रीallसुयमा 3|3|67|1|5Plant with a fragrant seed or Priyaṅgu; ...प्रियङ्गुवृक्षःभूमिकाण्डःवनाध्यायः
अवनि (3)स्त्रीallअवनिः 3|3|67|1|6Plant with a fragrant seed or Priyaṅgu; ...प्रियङ्गुवृक्षःभूमिकाण्डःवनाध्यायः
कन्या (3)स्त्रीallकन्या 3|3|67|2|1Plant with a fragrant seed or Priyaṅgu; ...प्रियङ्गुवृक्षःभूमिकाण्डःवनाध्यायः
Outgoing Relations:
Incoming Relations:
Response Time: 0.0289 s.