Reports: Synset list Synset list by section/chapter

वैजयन्तीकोष - Vaijayanti Kosha Synset

Show Other Synsets

Kosha:vk
Headword:गुन्द्रा
Meaning (sk):
Meaning (en):Cyperus pertenuis; Tamil Nāgamuttakāśi
Sloka:
3|3|199|1कैर्वती मुस्तकेत्वासौ गुन्द्रायां भद्रमुस्तकः।
3|3|199|2महोदरी वरारोहा नादेयी वलयो वरम्॥
Contents:
Pratipadika Linga Number Nom. Sing Word Ref. Meaning (en) Meaning (sk) Section Chapter
गुन्द्रा (4)स्त्रीallगुन्द्रा 3|3|199|1|3Cyperus pertenuis; Tamil Nāgamuttakāśiभूमिकाण्डःवनाध्यायः
भद्रमुस्तक (2)पुंallभद्रमुस्तकः 3|3|199|1|4Cyperus pertenuis; Tamil Nāgamuttakāśiभूमिकाण्डःवनाध्यायः
महोदरीस्त्रीallमहोदरी 3|3|199|2|1Cyperus pertenuis; Tamil Nāgamuttakāśiभूमिकाण्डःवनाध्यायः
वरारोहा (3)स्त्रीallवरारोहा 3|3|199|2|2Cyperus pertenuis; Tamil Nāgamuttakāśiभूमिकाण्डःवनाध्यायः
नादेयी (6)स्त्रीallनादेयी 3|3|199|2|3Cyperus pertenuis; Tamil Nāgamuttakāśiभूमिकाण्डःवनाध्यायः
वलय (4)पुंallवलयः 3|3|199|2|4Cyperus pertenuis; Tamil Nāgamuttakāśiभूमिकाण्डःवनाध्यायः
वर (6)नपुंallवरम् 3|3|199|2|5Cyperus pertenuis; Tamil Nāgamuttakāśiभूमिकाण्डःवनाध्यायः
Outgoing Relations:
Incoming Relations:
Response Time: 0.0292 s.