Reports: Synset list Synset list by section/chapter

वैजयन्तीकोष - Vaijayanti Kosha Synset

Hide Other Synsets

Kosha:vk
Headword:जयन्तः
Meaning (sk):इन्द्रस्य पुत्रः
Meaning (en):Son of Indra
Sloka:
1|2|8|2सुतो जयो जयन्तश्च जयदत्तोऽप्यथो सुता॥
Contents:
Pratipadika Linga Number Nom. Sing Word Ref. Meaning (en) Meaning (sk) Section Chapter
जय (6)पुंallजयः 1|2|8|2|1Epithet of Jayantaइन्द्रस्य पुत्रःस्वर्गकाण्डःलोकपालाध्यायः
[vk] इन्द्रः - देवराजः - Name of a god
[vk] तनुः - क्षीरवृक्षजः - Cadrela toona; Tamil Paḍu karaṇai
[ak] अरणिः - pain/mother/discomfort/being fitted into or turning round/piece of wood used for ...
[ak] विजयः - booty/victor/triumph/victory/district/conquest/province/victorious/divine car/tr ...
[ak] विजयः - booty/victor/triumph/victory/district/conquest/province/victorious/divine car/tr ...
जयन्त (3)पुंallजयन्तः 1|2|8|2|2Son of Indraइन्द्रस्य पुत्रःस्वर्गकाण्डःलोकपालाध्यायः
[vk] चन्द्रः - शशी - Moon
[ak] जयन्तः - ziva/moon/subdivision of the anuttara deities
जयदत्तपुंallजयदत्तः 1|2|8|2|3Epithet of Jayantaइन्द्रस्य पुत्रःस्वर्गकाण्डःलोकपालाध्यायः
Outgoing Relations:
--[जन्य_जनकसंबन्धः]-->इन्द्रः
--[जातिः]-->अलौकिकचेतनः
Incoming Relations:
Response Time: 0.0338 s.