Reports: Synset list Synset list by section/chapter

वैजयन्तीकोष - Vaijayanti Kosha Synset

Hide Other Synsets

Kosha:vk
Headword:अयः
Meaning (sk):
Meaning (en):Iron
Sloka:
3|2|33|1अयः कृष्णायसं चीनं शस्त्राख्यं विषमायुधम्।
3|2|33|2धीवरं धीमकं लोहं लौहकालदृढानि च॥
3|2|34|1स्त्री कुटिर्ना पारशवो गिरिसारोऽश्मसारकः।
Contents:
Pratipadika Linga Number Nom. Sing Word Ref. Meaning (en) Meaning (sk) Section Chapter
अयस् (2)नपुंallअयः 3|2|33|1|1Ironभूमिकाण्डःशैलाध्यायः
[ak] लोहः - red/iron/metal/blood/weapon/copper/reddish/red goat/fish-hook/made of iron/kind ...
कृष्णायसनपुंallकृष्णायसम् 3|2|33|1|2Ironभूमिकाण्डःशैलाध्यायः
चीननपुंallचीनम् 3|2|33|1|3Ironभूमिकाण्डःशैलाध्यायः
शस्त्राख्यनपुंallशस्त्राख्यम् 3|2|33|1|4Ironभूमिकाण्डःशैलाध्यायः
विष (3)नपुंallविषम् 3|2|33|1|5Ironभूमिकाण्डःशैलाध्यायः
[ak] विषम् - venom
[ak] जलम् - water
आयुध (2)नपुंallआयुधम् 3|2|33|1|6Ironभूमिकाण्डःशैलाध्यायः
[ak] आयुधम् - arms/water/weapon/widget/implement/gold used for ornaments
धीवरनपुंallधीवरम् 3|2|33|2|1Ironभूमिकाण्डःशैलाध्यायः
धीमकनपुंallधीमकम् 3|2|33|2|2Ironभूमिकाण्डःशैलाध्यायः
लोह (5)नपुंallलोहम् 3|2|33|2|3Ironभूमिकाण्डःशैलाध्यायः
[vk] लोहम् - तैजसं सर्वं - Metal
[ak] अगरु - having the same sense
[ak] लोहः - red/iron/metal/blood/weapon/copper/reddish/red goat/fish-hook/made of iron/kind ...
[ak] सर्वधातवः - metal/bright/vigour/metallic/brilliant/passionate/long pepper/consisting of any ...
लौहनपुंallलौहम् 3|2|33|2|4Ironभूमिकाण्डःशैलाध्यायः
कालनपुंallकालम् 3|2|33|2|5Ironभूमिकाण्डःशैलाध्यायः
दृढ (6)नपुंallदृढम् 3|2|33|2|6Ironभूमिकाण्डःशैलाध्यायः
[vk] उशीरः - वीरणमूलम् - Root of the Vīraṇa grass; Ilāmiecai vēr
[ak] अतिशयः - excess/wonder/wonderful/excellence/preeminence
[ak] स्थूलम् - fat/big/huge/dull/rough/dense/thick/gross/large/stout/bulky/stupid/stolid/doltis ...
[ak] कठिनम् - hard/firm/harsh/stiff/rigid/cruel/tough/violent/difficult/inflexible
[ak] शक्तः - sure/hard/firm/close/rigid/whole/stiff/fixed/tight/solid/strong/mighty/strict/st ...
कुटिर्नास्त्रीallकुटिर्ना 3|2|34|1|1Ironभूमिकाण्डःशैलाध्यायः
पारशव (7)पुंallपारशवः 3|2|34|1|2Ironभूमिकाण्डःशैलाध्यायः
[vk] निषादः1 - One whose parents are married; and whose father is a Brāhman and whose mother is ...
[vk] पारशवः1 - चित्रमर्दलनृत्तज्ञः कालीं अर्चति यः - Worshipper of Kāli; who knows painting; to beat the drum; and dancing
[vk] पारशवः2 - राज्ञः पुरो धावन् शस्त्रञ्च धारयन् यः जीवति - Ugra who run in front of the king with the arms of the king in his hands
[vk] पारशवः3 - दर्गधनान्तःपुरपालनात् - Karana who guards forts; treasures and harems; also called Ugra
[ak] आयुधम् - arms/water/weapon/widget/implement/gold used for ornaments
[ak] शूद्रायां_विप्रतनयः - bastard/made of iron/son by another's wife
गिरिसारपुंallगिरिसारः 3|2|34|1|3Ironभूमिकाण्डःशैलाध्यायः
अश्मसारकपुंallअश्मसारकः 3|2|34|1|4Ironभूमिकाण्डःशैलाध्यायः
Outgoing Relations:
Incoming Relations:
Response Time: 0.0411 s.