Reports: Synset list Synset list by section/chapter

वैजयन्तीकोष - Vaijayanti Kosha Synset

Show Other Synsets

Kosha:vk
Headword:अयः
Meaning (sk):
Meaning (en):Iron
Sloka:
3|2|33|1अयः कृष्णायसं चीनं शस्त्राख्यं विषमायुधम्।
3|2|33|2धीवरं धीमकं लोहं लौहकालदृढानि च॥
3|2|34|1स्त्री कुटिर्ना पारशवो गिरिसारोऽश्मसारकः।
Contents:
Pratipadika Linga Number Nom. Sing Word Ref. Meaning (en) Meaning (sk) Section Chapter
अयस् (2)नपुंallअयः 3|2|33|1|1Ironभूमिकाण्डःशैलाध्यायः
कृष्णायसनपुंallकृष्णायसम् 3|2|33|1|2Ironभूमिकाण्डःशैलाध्यायः
चीननपुंallचीनम् 3|2|33|1|3Ironभूमिकाण्डःशैलाध्यायः
शस्त्राख्यनपुंallशस्त्राख्यम् 3|2|33|1|4Ironभूमिकाण्डःशैलाध्यायः
विष (3)नपुंallविषम् 3|2|33|1|5Ironभूमिकाण्डःशैलाध्यायः
आयुध (2)नपुंallआयुधम् 3|2|33|1|6Ironभूमिकाण्डःशैलाध्यायः
धीवरनपुंallधीवरम् 3|2|33|2|1Ironभूमिकाण्डःशैलाध्यायः
धीमकनपुंallधीमकम् 3|2|33|2|2Ironभूमिकाण्डःशैलाध्यायः
लोह (5)नपुंallलोहम् 3|2|33|2|3Ironभूमिकाण्डःशैलाध्यायः
लौहनपुंallलौहम् 3|2|33|2|4Ironभूमिकाण्डःशैलाध्यायः
कालनपुंallकालम् 3|2|33|2|5Ironभूमिकाण्डःशैलाध्यायः
दृढ (6)नपुंallदृढम् 3|2|33|2|6Ironभूमिकाण्डःशैलाध्यायः
कुटिर्नास्त्रीallकुटिर्ना 3|2|34|1|1Ironभूमिकाण्डःशैलाध्यायः
पारशव (7)पुंallपारशवः 3|2|34|1|2Ironभूमिकाण्डःशैलाध्यायः
गिरिसारपुंallगिरिसारः 3|2|34|1|3Ironभूमिकाण्डःशैलाध्यायः
अश्मसारकपुंallअश्मसारकः 3|2|34|1|4Ironभूमिकाण्डःशैलाध्यायः
Outgoing Relations:
Incoming Relations:
Response Time: 0.0303 s.