Reports: Synset list Synset list by section/chapter

अमरकोश - Amara Kosha Synset

Show Other Synsets

Kosha:ak
Headword:लोहः
Meaning (sk):
Meaning (en):red/iron/metal/blood/weapon/copper/reddish/red goat/fish-hook/made of iron/kind of bird/made of copper/copper-coloured/iron or steel or gold or any metal
Sloka:
2|9|98|1लोहोऽस्त्री शस्त्रकं तीक्ष्णं पिण्डं कालायसायसी।
2|9|98|2अश्मसारोऽथ मण्डूरं सिंहाणमपि तन्मले॥
3|3|180|1निदेशग्रन्थयोः शास्त्रं शस्त्रमायुधलोहयोः।
Contents:
Pratipadika Linga Number Nom. Sing Word Ref. Meaning (en) Meaning (sk) Section Chapter
लोहपुंallलोहः 2|9|98|1|1red/iron/metal/blood/weapon/copper/reddi ...वैश्यवर्गः
लोह (5)नपुंallलोहम् 2|9|98|1|1red/iron/metal/blood/weapon/copper/reddi ...वैश्यवर्गः
शस्त्रकनपुंallशस्त्रकम् 2|9|98|1|2iron/knife/steelवैश्यवर्गः
तीक्ष्ण (5)नपुंallतीक्ष्णम् 2|9|98|1|3hot/acid/iron/rude/keen/heat/rough/harsh ...वैश्यवर्गः
पिण्डनपुंallपिण्डम् 2|9|98|1|4iron/solid/steel/dense/compact/fresh but ...वैश्यवर्गः
कालायस (2)नपुंallकालायसम् 2|9|98|1|5iron/made of ironवैश्यवर्गः
अयस् (2)नपुंallअयः 2|9|98|1|6iron/gold/metal/steel/iron weaponवैश्यवर्गः
अश्मसारपुंallअश्मसारः 2|9|98|2|1sapphireवैश्यवर्गः
अश्मसारनपुंallअश्मसारम् 2|9|98|2|1sapphireवैश्यवर्गः
शस्त्र (2)नपुंallशस्त्रम् 3|3|180|1|2iron/sword/razor/steel/knife/weapon/dagg ...नानार्थवर्गः
Outgoing Relations:
--[अवयव_अवयवीसंबन्धः]-->लोहप्रतिमा
--[परा_अपरासंबन्धः]-->धातुविशेषः
--[जातिः]-->धातुः
Incoming Relations:
[ak]अयोविकारः small pin/ploughshare/pod of cotton --[अवयव_अवयवीसंबन्धः]--> लोहः
[ak]लोहकारकः --[उपजीव्य_उपजीवक_भावः]--> लोहः
[ak]लोहमलम् rust of iron --[अवयव_अवयवीसंबन्धः]--> लोहः
Response Time: 0.0290 s.