Reports: Synset list Synset list by section/chapter

वैजयन्तीकोष - Vaijayanti Kosha Synset

Show Other Synsets

Kosha:vk
Headword:वाक्यम्
Meaning (sk):तिङ्सुबन्तचयः_कारकान्विता_क्रिया
Meaning (en):Sentence
Sloka:
2|4|21|2अस्त्रियौ वर्णमर्णं च वाक्यं तु वचनं वचः॥
Contents:
Pratipadika Linga Number Nom. Sing Word Ref. Meaning (en) Meaning (sk) Section Chapter
वाक्य (2)नपुंallवाक्यम् 2|4|21|2|3Sentenceतिङ्सुबन्तचयः_कारकान्विता_क्रियाअन्तरिक्षकाण्डःशब्दाध्यायः
वचस् (2)नपुंallवचः 2|4|21|2|4Sentenceवचनम्अन्तरिक्षकाण्डःशब्दाध्यायः
Outgoing Relations:
--[अवयव_अवयवीसंबन्धः]-->सरस्वती
Incoming Relations:
[vk]अपलापः गोपनकारिवचनम् - Truth-hiding speech --[परा_अपरासंबन्धः]--> वाक्यम्
[vk]आम्रेडितम् द्विरुक्तिः - Repeated twice or thrice --[परा_अपरासंबन्धः]--> वाक्यम्
[vk]प्रलापः अनर्थवाक्यम्प्र; योजनशून्योन्मत्तादिवचनम् - Prattle --[परा_अपरासंबन्धः]--> वाक्यम्
[vk]वाचिकम् पत्रेण​ सन्देशवचनम् - Message by letter --[परा_अपरासंबन्धः]--> वाक्यम्
[vk]विरोधोक्तिः अन्योन्यविरुद्धवचनम् - Mutual contradiction --[परा_अपरासंबन्धः]--> वाक्यम्
[vk]विलापः अनुशोचनोक्तिः - Lamentation --[परा_अपरासंबन्धः]--> वाक्यम्
[vk]सन्देशगीः News; communication by speech --[परा_अपरासंबन्धः]--> वाक्यम्
[vk]सम्भाषणम् Conversation --[परा_अपरासंबन्धः]--> वाक्यम्
Response Time: 0.0330 s.