Reports: Synset list Synset list by section/chapter

वैजयन्तीकोष - Vaijayanti Kosha Synset

Hide Other Synsets

Kosha:vk
Headword:शर्करिलः
Meaning (sk):
Meaning (en):Gravelly; Stony
Sloka:
3|1|44|1सनलो नड्वलो नड्वाञ्छार्करः शर्कराधिकः।
3|1|44|2देशः शर्करिलोऽप्येवमुन्नेयौ सिकतावति॥
Contents:
Pratipadika Linga Number Nom. Sing Word Ref. Meaning (en) Meaning (sk) Section Chapter
शार्कर (2)पुंallशार्करः 3|1|44|1|4Gravelly; Stonyभूमिकाण्डःदेशाध्यायः
[ak] अश्मप्रायमृदधिकदेशः_वस्तु_च - stony/sugary/gravelly/made of sugar/froth or skim of milk/stony or gravelly plac ...
शार्कर (2)स्त्रीallशार्करा 3|1|44|1|4Gravelly; Stonyभूमिकाण्डःदेशाध्यायः
[ak] अश्मप्रायमृदधिकदेशः_वस्तु_च - stony/sugary/gravelly/made of sugar/froth or skim of milk/stony or gravelly plac ...
शार्कर (2)नपुंallशार्करम् 3|1|44|1|4Gravelly; Stonyभूमिकाण्डःदेशाध्यायः
[ak] अश्मप्रायमृदधिकदेशः_वस्तु_च - stony/sugary/gravelly/made of sugar/froth or skim of milk/stony or gravelly plac ...
शर्करिल (2)पुंallशर्करिलः 3|1|44|2|1Gravelly; Stonyभूमिकाण्डःदेशाध्यायः
[ak] अश्मप्रायमृदधिकदेशः - gravel/shingle/potsherd/grit. pebbles/gravelly mould or soil/hardening of the fl ...
शर्करिल (2)स्त्रीallशर्करिला 3|1|44|2|1Gravelly; Stonyभूमिकाण्डःदेशाध्यायः
[ak] अश्मप्रायमृदधिकदेशः - gravel/shingle/potsherd/grit. pebbles/gravelly mould or soil/hardening of the fl ...
शर्करिल (2)नपुंallशर्करिलम् 3|1|44|2|1Gravelly; Stonyभूमिकाण्डःदेशाध्यायः
[ak] अश्मप्रायमृदधिकदेशः - gravel/shingle/potsherd/grit. pebbles/gravelly mould or soil/hardening of the fl ...
Outgoing Relations:
--[परा_अपरासंबन्धः]-->भूमिः
Incoming Relations:
Response Time: 0.0401 s.