Reports: Synset list Synset list by section/chapter

वैजयन्तीकोष - Vaijayanti Kosha Synset

Show Other Synsets

Kosha:vk
Headword:क्वणनम्
Meaning (sk):क्वणनध्वनिः
Meaning (en):Sound of the lute
Sloka:
2|4|11|2क्वणनं क्वणितं क्वाणो निक्वाणो निक्वणः क्वणः॥
2|4|12|1वीणायाः क्वणते प्रादेः प्रक्वाणप्रक्वणादयः।
Contents:
Pratipadika Linga Number Nom. Sing Word Ref. Meaning (en) Meaning (sk) Section Chapter
क्वणन (2)नपुंallक्वणनम् 2|4|11|2|1Sound of the luteक्वणनध्वनिःअन्तरिक्षकाण्डःशब्दाध्यायः
क्वणितनपुंallक्वणितम् 2|4|11|2|2Sound of the luteक्वणनध्वनिःअन्तरिक्षकाण्डःशब्दाध्यायः
क्वाण (2)पुंallक्वाणः 2|4|11|2|3Sound of the luteक्वणनध्वनिःअन्तरिक्षकाण्डःशब्दाध्यायः
निक्काणपुंallनिक्काणः 2|4|11|2|4Sound of the luteक्वणनध्वनिःअन्तरिक्षकाण्डःशब्दाध्यायः
निक्कणपुंallनिक्कणः 2|4|11|2|5Sound of the luteक्वणनध्वनिःअन्तरिक्षकाण्डःशब्दाध्यायः
क्वण (3)पुंallक्वणः 2|4|11|2|6Sound of the luteक्वणनध्वनिःअन्तरिक्षकाण्डःशब्दाध्यायः
प्रक्वाण (2)पुंallप्रक्वाणः 2|4|12|1|1Sound of the luteवीणादिध्वनिःअन्तरिक्षकाण्डःशब्दाध्यायः
प्रक्वण (2)पुंallप्रक्वणः 2|4|12|1|2Sound of the luteवीणादिध्वनिःअन्तरिक्षकाण्डःशब्दाध्यायः
Outgoing Relations:
--[परा_अपरासंबन्धः]-->शब्दः
--[जातिः]-->ध्वन्यात्मकः
--[उपाधि]-->वाद्योपकरणम्
Incoming Relations:
Response Time: 0.0308 s.