Reports: Synset list Synset list by section/chapter

Category

Kosha:None
Category name:वाद्योपकरणम् (external)
Meaning (sk):None
Meaning (en):None
Synsets:
[ak]कांस्यतालादिवाद्यम् dark/gross/solid/dense/coarse/viscous/full of/slaying/striker/fortunate/auspicio ... --[उपाधि]--> वाद्योपकरणम्
[vk]क्वणनम् क्वणनध्वनिः - Sound of the lute --[उपाधि]--> वाद्योपकरणम्
[ak]चतुर्वाद्याः speech/music instrument/musical instrument/instrumental music/to be sounded or p ... --[उपाधि]--> वाद्योपकरणम्
[ak]तन्त्रीहीन_वीणा body of a lute --[उपाधि]--> वाद्योपकरणम्
[ak]द्रुतनृत्यगीतवाद्यम् flock/flood/stream/multitude/abundance/quick time/instruction/flow of water/heap ... --[उपाधि]--> वाद्योपकरणम्
[ak]पटहः drum/tabor/hurting/war-drum/beginning/kettledrum --[उपाधि]--> वाद्योपकरणम्
[ak]भेरी drum/kettle drum/kettle-drum --[उपाधि]--> वाद्योपकरणम्
[vk]भेरीनादः भेर्याः नादः - Sound of the kettle drum --[उपाधि]--> वाद्योपकरणम्
[ak]मध्यसमयनृत्यगीतवाद्यम् dark/gross/solid/dense/coarse/viscous/full of/slaying/striker/fortunate/auspicio ... --[उपाधि]--> वाद्योपकरणम्
[vk]मर्दलध्वनिः मद्दलध्वनिः - Sound of the mardala drum --[उपाधि]--> वाद्योपकरणम्
[vk]मुरजध्वनिः दुन्दुभिस्वनः - Sound of drumming --[उपाधि]--> वाद्योपकरणम्
[ak]मुरजादिवाद्यम् tied/costive/bound to or on/drum in general/putting on clothes or ornaments --[उपाधि]--> वाद्योपकरणम्
[ak]मृदङ्गः drum --[उपाधि]--> वाद्योपकरणम्
[ak]यशःपटहः drum/double drum --[उपाधि]--> वाद्योपकरणम्
[ak]वंशादिवाद्यम् air/hole/cavity/hollow/cloves/pierced/atmosphere/perforated/having spaces/wind i ... --[उपाधि]--> वाद्योपकरणम्
[ak]वाद्यभाण्डमुखम् war/sky/part/cage/arrow/union/water/lotus/battle/heaven/blue lotus/intoxication/ ... --[उपाधि]--> वाद्योपकरणम्
[ak]वाद्यविशेषः surprise/small drum --[उपाधि]--> वाद्योपकरणम्
[ak]विलम्बितनृत्यगीतवाद्यम् axiom/reality/essence/principle/number 25/number 24/being that/truth [identity]/ ... --[उपाधि]--> वाद्योपकरणम्
[ak]वीणा lute/lightning/Vina instrument/vINA or Indian lute/ancient Indian string instrum ... --[उपाधि]--> वाद्योपकरणम्
[ak]वीणादिवाद्यम् bent/wide/composed/expanded/performed/stretched/spreading/protracted/extending t ... --[उपाधि]--> वाद्योपकरणम्
[ak]वीणाभेदः egg-plant --[उपाधि]--> वाद्योपकरणम्
[ak]सप्ततन्त्रियुता_वीणा-सितारः None --[उपाधि]--> वाद्योपकरणम्
[vk]हुडुक्कहिक्का हुडुक्कहिक्कायाः ध्वनिः - Sound of the little hand drum of pujaris --[उपाधि]--> वाद्योपकरणम्
Response Time: 0.0161 s.