Reports: Synset list Synset list by section/chapter

वैजयन्तीकोष - Vaijayanti Kosha Synset

Hide Other Synsets

Kosha:vk
Headword:जिनः
Meaning (sk):विष्णोः जिनावतारः
Meaning (en):Epithet of Arhat
Sloka:
1|1|35|1गौतमश्चार्कबन्धुश्च जिनस्त्वर्हंस्त्रिकालदृक्।
1|1|35|2अष्टकर्मपरिभ्रष्टो वीतरागश्च केवली॥
Contents:
Pratipadika Linga Number Nom. Sing Word Ref. Meaning (en) Meaning (sk) Section Chapter
जिन (3)पुंallजिनः 1|1|35|1|3Epithet of Arhatविष्णोः जिनावतारःस्वर्गकाण्डःआदिदेवाध्यायः
[vk] बुद्धः - विष्णोः बुद्धावतारः - Buddha
[ak] बुद्धः - Buddha
अर्हत्पुंallअर्हन् 1|1|35|1|4Epithet of a Jinaविष्णोः जिनावतारःस्वर्गकाण्डःआदिदेवाध्यायः
त्रिकालदृश्पुंallत्रिकालदृट् 1|1|35|1|5Epithet of a Jinaविष्णोः जिनावतारःस्वर्गकाण्डःआदिदेवाध्यायः
अष्टकर्मपरिभ्रष्टपुंallअष्टकर्मपरिभ्रष्टः 1|1|35|2|1Epithet of a Jinaविष्णोः जिनावतारःस्वर्गकाण्डःआदिदेवाध्यायः
वीतरागपुंallवीतरागः 1|1|35|2|2Epithet of a Jinaविष्णोः जिनावतारःस्वर्गकाण्डःआदिदेवाध्यायः
केवलिन्पुंallकेवली 1|1|35|2|3Epithet of a Jinaविष्णोः जिनावतारःस्वर्गकाण्डःआदिदेवाध्यायः
Outgoing Relations:
--[अवतारः]-->विष्णुः
--[जातिः]-->ऋषिः
Incoming Relations:
Response Time: 0.0338 s.