Reports: Synset list Synset list by section/chapter

अमरकोश - Amara Kosha Synset

Hide Other Synsets

Kosha:ak
Headword:अङ्गीकृतम्
Meaning (sk):None
Meaning (en):agreed/adopted/admitted/promised/extended
Sloka:
3|1|108|2उरीकृतमुररीकृतमङ्गीकृतमाश्रुतं प्रतिज्ञातम्॥
3|1|109|1सङ्गीर्णविदितसंश्रुतसमाहितोपश्रुतोपगतम्।
Contents:
Pratipadika Linga Number Nom. Sing Word Ref. Meaning (en) Meaning (sk) Section Chapter
ऊरीकृतपुंallऊरीकृतः 3|1|108|2|1विशेष्यनिघ्नवर्गः
ऊरीकृतस्त्रीall 3|1|108|2|1विशेष्यनिघ्नवर्गः
ऊरीकृतनपुंallऊरीकृतम् 3|1|108|2|1विशेष्यनिघ्नवर्गः
उररीकृतपुंallउररीकृतः 3|1|108|2|2agreed/adopted/admitted/promised/extende ...विशेष्यनिघ्नवर्गः
उररीकृतस्त्रीall 3|1|108|2|2agreed/adopted/admitted/promised/extende ...विशेष्यनिघ्नवर्गः
उररीकृतनपुंallउररीकृतम् 3|1|108|2|2agreed/adopted/admitted/promised/extende ...विशेष्यनिघ्नवर्गः
अङ्गीकृतपुंallअङगीकृतः 3|1|108|2|3विशेष्यनिघ्नवर्गः
अङ्गीकृतस्त्रीall 3|1|108|2|3विशेष्यनिघ्नवर्गः
अङ्गीकृतनपुंallअङगीकृतम् 3|1|108|2|3विशेष्यनिघ्नवर्गः
आश्रुतपुंallआश्रुतः 3|1|108|2|4agreed/audible/promised/listened toविशेष्यनिघ्नवर्गः
आश्रुतस्त्रीall 3|1|108|2|4agreed/audible/promised/listened toविशेष्यनिघ्नवर्गः
आश्रुतनपुंallआश्रुतम् 3|1|108|2|4agreed/audible/promised/listened toविशेष्यनिघ्नवर्गः
प्रतिज्ञात (2)पुंallप्रतिज्ञातः 3|1|108|2|5stated/agreed/alleged/longing/declared/p ...विशेष्यनिघ्नवर्गः
[vk] प्रतिज्ञातः - अङ्गीकृतम् - Promising
प्रतिज्ञात (2)स्त्रीallप्रतिज्ञाता 3|1|108|2|5stated/agreed/alleged/longing/declared/p ...विशेष्यनिघ्नवर्गः
[vk] प्रतिज्ञातः - अङ्गीकृतम् - Promising
प्रतिज्ञात (2)नपुंallप्रतिज्ञातम् 3|1|108|2|5stated/agreed/alleged/longing/declared/p ...विशेष्यनिघ्नवर्गः
[vk] प्रतिज्ञातः - अङ्गीकृतम् - Promising
सङ्गीर्णपुंallसङगीर्णः 3|1|109|1|1agreed/promised/assented toविशेष्यनिघ्नवर्गः
सङ्गीर्णस्त्रीall 3|1|109|1|1agreed/promised/assented toविशेष्यनिघ्नवर्गः
सङ्गीर्णनपुंallसङगीर्णम् 3|1|109|1|1agreed/promised/assented toविशेष्यनिघ्नवर्गः
विदित (2)पुंallविदितः 3|1|109|1|2sage/agreed/promised/apprised/informed/u ...विशेष्यनिघ्नवर्गः
[ak] अवगतम् - known/learnt/promised/conceived/understood/assented to/comprehended
विदित (2)स्त्रीall 3|1|109|1|2sage/agreed/promised/apprised/informed/u ...विशेष्यनिघ्नवर्गः
[ak] अवगतम् - known/learnt/promised/conceived/understood/assented to/comprehended
विदित (2)नपुंallविदितम् 3|1|109|1|2sage/agreed/promised/apprised/informed/u ...विशेष्यनिघ्नवर्गः
[ak] अवगतम् - known/learnt/promised/conceived/understood/assented to/comprehended
संश्रुतपुंallसंश्रुतः 3|1|109|1|3agreed/learnt/well heard/promised to/rea ...विशेष्यनिघ्नवर्गः
संश्रुतस्त्रीall 3|1|109|1|3agreed/learnt/well heard/promised to/rea ...विशेष्यनिघ्नवर्गः
संश्रुतनपुंallसंश्रुतम् 3|1|109|1|3agreed/learnt/well heard/promised to/rea ...विशेष्यनिघ्नवर्गः
समाहित (3)पुंallसमाहितः 3|1|109|1|4firm/made/like/ended/added/fixed/devout/ ...विशेष्यनिघ्नवर्गः
[vk] समाहितः1 - निर्दोषवर्णः दोषयुताः परध्वनिः - Harmonious; faultlessly sounding
[vk] समाहितः2 - अत्युच्चारणगर्वेण पीडितः ध्वनिः - Hard sounding
समाहित (3)स्त्रीallसमाहिता 3|1|109|1|4firm/made/like/ended/added/fixed/devout/ ...विशेष्यनिघ्नवर्गः
[vk] समाहितः1 - निर्दोषवर्णः दोषयुताः परध्वनिः - Harmonious; faultlessly sounding
[vk] समाहितः2 - अत्युच्चारणगर्वेण पीडितः ध्वनिः - Hard sounding
समाहित (3)नपुंallसमाहितम् 3|1|109|1|4firm/made/like/ended/added/fixed/devout/ ...विशेष्यनिघ्नवर्गः
[vk] समाहितः1 - निर्दोषवर्णः दोषयुताः परध्वनिः - Harmonious; faultlessly sounding
[vk] समाहितः2 - अत्युच्चारणगर्वेण पीडितः ध्वनिः - Hard sounding
उपश्रुतपुंallउपश्रुतः 3|1|109|1|5heard/agreed/promised/listened toविशेष्यनिघ्नवर्गः
उपश्रुतस्त्रीall 3|1|109|1|5heard/agreed/promised/listened toविशेष्यनिघ्नवर्गः
उपश्रुतनपुंallउपश्रुतम् 3|1|109|1|5heard/agreed/promised/listened toविशेष्यनिघ्नवर्गः
उपगतपुंallउपगतः 3|1|109|1|6dead/arrived/promised/occurred/undergone ...विशेष्यनिघ्नवर्गः
उपगतस्त्रीall 3|1|109|1|6dead/arrived/promised/occurred/undergone ...विशेष्यनिघ्नवर्गः
उपगतनपुंallउपगतम् 3|1|109|1|6dead/arrived/promised/occurred/undergone ...विशेष्यनिघ्नवर्गः
Outgoing Relations:
--[जातिः]-->द्रव्यम्
Incoming Relations:
Response Time: 0.0484 s.