Reports: Synset list Synset list by section/chapter

वैजयन्तीकोष - Vaijayanti Kosha Synset

Show Other Synsets

Kosha:vk
Headword:समाहितः1
Meaning (sk):निर्दोषवर्णः दोषयुताः परध्वनिः
Meaning (en):Harmonious; faultlessly sounding
Sloka:
2|4|13|2समाहितस्तु निर्दोषवर्णे दोषयुताः परे॥
Contents:
Pratipadika Linga Number Nom. Sing Word Ref. Meaning (en) Meaning (sk) Section Chapter
समाहित (3)पुंallसमाहितः 2|4|13|2|1Harmonious; faultlessly soundingनिर्दोषवर्णः दोषयुताः परध्वनिःअन्तरिक्षकाण्डःशब्दाध्यायः
समाहित (3)स्त्रीallसमाहिता 2|4|13|2|1Harmonious; faultlessly soundingनिर्दोषवर्णः दोषयुताः परध्वनिःअन्तरिक्षकाण्डःशब्दाध्यायः
समाहित (3)नपुंallसमाहितम् 2|4|13|2|1Harmonious; faultlessly soundingनिर्दोषवर्णः दोषयुताः परध्वनिःअन्तरिक्षकाण्डःशब्दाध्यायः
Outgoing Relations:
--[परा_अपरासंबन्धः]-->शब्दः
--[जातिः]-->ध्वन्यात्मकः
Incoming Relations:
Response Time: 0.0297 s.