Reports: Synset list Synset list by section/chapter

अमरकोश - Amara Kosha Synset

Show Other Synsets

Kosha:ak
Headword:दमितवृषभादिः
Meaning (sk):None
Meaning (en):mild/giver/tamed/donor/patient/subdued/liberal/broken in/restrained/ending in dA/made of ivory/tamed ox or steer
Sloka:
3|1|97|2दान्तस्तु दमिते शान्तः शमिते प्रार्थितेऽर्दितः॥
Contents:
Pratipadika Linga Number Nom. Sing Word Ref. Meaning (en) Meaning (sk) Section Chapter
दान्त (2)पुंallदान्तः 3|1|97|2|1mild/giver/tamed/donor/patient/subdued/l ...विशेष्यनिघ्नवर्गः
दान्तस्त्रीall 3|1|97|2|1mild/giver/tamed/donor/patient/subdued/l ...विशेष्यनिघ्नवर्गः
दान्त (2)नपुंallदान्तम् 3|1|97|2|1mild/giver/tamed/donor/patient/subdued/l ...विशेष्यनिघ्नवर्गः
दमितपुंallदमितः 3|1|97|2|2tamed/subduedविशेष्यनिघ्नवर्गः
दमितस्त्रीall 3|1|97|2|2tamed/subduedविशेष्यनिघ्नवर्गः
दमितनपुंallदमितम् 3|1|97|2|2tamed/subduedविशेष्यनिघ्नवर्गः
Outgoing Relations:
--[जातिः]-->स्तनपायी
Incoming Relations:
Response Time: 0.0291 s.