Reports: Synset list Synset list by section/chapter

अमरकोश - Amara Kosha Synset

Hide Other Synsets

Kosha:ak
Headword:अधीनः
Meaning (sk):
Meaning (en):docile/situated/subject to/subordinate/depending on/dependent on/subservient to/resting on or in
Sloka:
3|1|16|2अधीनो निघ्न आयत्तोऽस्वच्छन्दो गृह्यकोऽप्यसौ॥
3|3|148|1प्रत्ययोऽधीनशपथज्ञानविश्वासहेतुषु।
3|3|160|1गृह्याधीनौ च वक्तव्यौ कल्यौ सज्जनिरामयौ।
Contents:
Pratipadika Linga Number Nom. Sing Word Ref. Meaning (en) Meaning (sk) Section Chapter
अधीनपुंallअधीनः 3|1|16|2|1docile/situated/subject to/subordinate/d ...विशेष्यनिघ्नवर्गः
अधीनस्त्रीall 3|1|16|2|1docile/situated/subject to/subordinate/d ...विशेष्यनिघ्नवर्गः
अधीननपुंallअधीनम् 3|1|16|2|1docile/situated/subject to/subordinate/d ...विशेष्यनिघ्नवर्गः
निघ्नपुंallनिघ्नः 3|1|16|2|2docile/full of/obedient/ruled by/depende ...विशेष्यनिघ्नवर्गः
निघ्नस्त्रीall 3|1|16|2|2docile/full of/obedient/ruled by/depende ...विशेष्यनिघ्नवर्गः
निघ्ननपुंallनिघ्नम् 3|1|16|2|2docile/full of/obedient/ruled by/depende ...विशेष्यनिघ्नवर्गः
आयत्तपुंallआयत्तः 3|1|16|2|3cautious/adhering/resting on/circumspect ...विशेष्यनिघ्नवर्गः
आयत्तस्त्रीall 3|1|16|2|3cautious/adhering/resting on/circumspect ...विशेष्यनिघ्नवर्गः
आयत्तनपुंallआयत्तम् 3|1|16|2|3cautious/adhering/resting on/circumspect ...विशेष्यनिघ्नवर्गः
अस्वच्छन्दपुंallअस्वच्छन्दः 3|1|16|2|4docile/dependant/not self-willedविशेष्यनिघ्नवर्गः
अस्वच्छन्दस्त्रीall 3|1|16|2|4docile/dependant/not self-willedविशेष्यनिघ्नवर्गः
अस्वच्छन्दनपुंallअस्वच्छन्दम् 3|1|16|2|4docile/dependant/not self-willedविशेष्यनिघ्नवर्गः
गृह्यक (2)पुंallगृह्यकः 3|1|16|2|5domesticatedविशेष्यनिघ्नवर्गः
[ak] गृहासक्तपक्षिमृगाः - bee/shrewd/clever/domesticated
गृह्यकस्त्रीall 3|1|16|2|5domesticatedविशेष्यनिघ्नवर्गः
गृह्यकनपुंallगृह्यकम् 3|1|16|2|5domesticatedविशेष्यनिघ्नवर्गः
प्रत्यय (7)पुंallप्रत्ययः 3|3|148|1|1need/want/idea/fame/oath/basis/proof/usa ...नानार्थवर्गः
[ak] कारणम् - body/cause/deity/means/agency/injury/father/action/element/argument/condition/re ...
[ak] शपथः - vow/oath/curse/swear/ordeal/anathema/reviling/scolding/imprecation
[ak] शब्दः - note/word/name/tone/noise/voice/sound/title/affix/speech/word on/language/right ...
[ak] विश्वासः - trust/belief/secret/reliance/confidence/faith or belief in/confidential communic ...
[ak] ज्ञानम् - eye/look/sight/vision/wisdom/regard/glance/theory/system/notion/opinion/attitude ...
[ak] रन्ध्रम् - need/want/idea/fame/oath/basis/proof/usage/faith/trust/ground/notion/custom/orde ...
वक्तव्य (2)पुंallवक्तव्यः 3|3|160|1|1low/bad/vile/to be told/dependent on/rep ...नानार्थवर्गः
[ak] गर्ह्यः - bad/low/vile/left/base/poor/mean/short/faulty/little/wanting/omitted/without/lef ...
वक्तव्य (2)स्त्रीall 3|3|160|1|1low/bad/vile/to be told/dependent on/rep ...नानार्थवर्गः
[ak] गर्ह्यः - bad/low/vile/left/base/poor/mean/short/faulty/little/wanting/omitted/without/lef ...
वक्तव्य (2)नपुंallवक्तव्यम् 3|3|160|1|1low/bad/vile/to be told/dependent on/rep ...नानार्थवर्गः
[ak] गर्ह्यः - bad/low/vile/left/base/poor/mean/short/faulty/little/wanting/omitted/without/lef ...
Outgoing Relations:
--[जातिः]-->मनुष्यः
Incoming Relations:
Response Time: 0.0424 s.