Reports: Synset list Synset list by section/chapter

वैजयन्तीकोष - Vaijayanti Kosha Synset

Hide Other Synsets

Kosha:vk
Headword:शुक्लः
Meaning (sk):चान्द्रमासस्य प्रथमः पक्षः शुक्लपक्षः; पूर्वपक्षः
Meaning (en):First (white) paksa of a lunar month
Sloka:
2|1|79|1पक्षोऽर्धमासः पूर्वस्तु शुक्लाख्योऽन्योऽसिताह्वयः।
Contents:
Pratipadika Linga Number Nom. Sing Word Ref. Meaning (en) Meaning (sk) Section Chapter
शुक्ल (3)पुंallशुक्लः 2|1|79|1|3First (white) paksa of a lunar monthचान्द्रमासस्य प्रथमः पक्षः शुक्लपक्षः; पूर्वपक्षःअन्तरिक्षकाण्डःज्योतिरध्यायः
[ak] पूर्वपक्षः - pure/light/white/mucus/bright/saliva/whitish/spotless/unsullied/month vaizAkha/w ...
[ak] शुक्लवर्णः - pure/light/white/mucus/bright/saliva/whitish/spotless/unsullied/month vaizAkha/w ...
Outgoing Relations:
--[अवयव_अवयवीसंबन्धः]-->मासः
--[परा_अपरासंबन्धः]-->पक्षः
--[जातिः]-->कालः
Incoming Relations:
Response Time: 0.0306 s.