Reports: Synset list Synset list by section/chapter

अमरकोश - Amara Kosha Synset

Show Other Synsets

Kosha:ak
Headword:क्षुरिः
Meaning (sk):None
Meaning (en):barber
Sloka:
2|10|10|1क्षुरी मुण्डी दिवाकीर्तिनापितान्तावसायिनः।
3|3|49|2ग्रामणीर्नापिते पुंसि श्रेष्ठे ग्रामाधिपे त्रिषु॥
Contents:
Pratipadika Linga Number Nom. Sing Word Ref. Meaning (en) Meaning (sk) Section Chapter
क्षुरिन्पुंallक्षुरी 2|10|10|1|1barberशूद्रवर्गः
मुण्डिन्पुंallमुण्डी 2|10|10|1|2bald/shaven/barber/hornlessशूद्रवर्गः
दिवाकीर्ति (2)पुंallदिवाकीर्तिः 2|10|10|1|3owl/barber/caNDAlaशूद्रवर्गः
नापितपुंallनापितः 2|10|10|1|4barber/shaverशूद्रवर्गः
अन्तावसायिन् (2)पुंallअन्तावसायी 2|10|10|1|5barberशूद्रवर्गः
ग्रामणी (3)पुंallग्रामणीः 3|3|49|2|1chief/groom/yakSa/squire/pre-eminent/vil ...नानार्थवर्गः
Outgoing Relations:
--[परा_अपरासंबन्धः]-->शूद्रः
--[जातिः]-->मनुष्यः
--[उपाधि]-->वृत्तिः
Incoming Relations:
Response Time: 0.0348 s.