Reports: Synset list Synset list by section/chapter

वैजयन्तीकोष - Vaijayanti Kosha Synset

Hide Other Synsets

Kosha:vk
Headword:पञ्चदशी
Meaning (sk):पक्षद्वययोः अपि पञ्चदशमं दिनं; पक्षान्ततिथिः
Meaning (en):Fifteenth day of both pakṣas
Sloka:
2|1|73|2पर्वणी पञ्चदश्यौ द्वे पक्षान्तौ नन्दिवर्धनौ॥
Contents:
Pratipadika Linga Number Nom. Sing Word Ref. Meaning (en) Meaning (sk) Section Chapter
पर्वन् (5)नपुंallपर्व 2|1|73|2|1Fifteenth day of both pakṣasपक्षद्वययोः अपि पञ्चदशमं दिनं; पक्षान्ततिथिःअन्तरिक्षकाण्डःज्योतिरध्यायः
[vk] परुः - Knot or joint (in a reed etc)
[ak] त्रिंशत्_कलाः - second/middle/centre/leisure/killing/instant/festival/dependence/vacant time/lei ...
[ak] वम्शादिग्रन्थिः - tie/knot/bell/bale/tumor/doubt/complaint/difficulty/crookedness/knot of a cord/n ...
[ak] तिथिभेदः - day/limb/knot/joint/break/pause/period/moment/member/holiday/instant/portion/sec ...
पञ्चदशी (2)स्त्रीallपञ्चदशी 2|1|73|2|2Fifteenth day of both pakṣasपक्षद्वययोः अपि पञ्चदशमं दिनं; पक्षान्ततिथिःअन्तरिक्षकाण्डःज्योतिरध्यायः
[ak] पक्षान्ततिथिः - new or full moon/last or 15th tithi of either half month/end of the wings of an ...
नन्दिवर्धन (2)पुंallनन्दिवर्धनः 2|1|73|2|3Fifteenth day of both pakṣasपक्षद्वययोः अपि पञ्चदशमं दिनं; पक्षान्ततिथिःअन्तरिक्षकाण्डःज्योतिरध्यायः
[vk] शिवः - आदिदेवेषु एकः - शिवः - Śiva
Outgoing Relations:
--[परा_अपरासंबन्धः]-->तिथिः
--[जातिः]-->कालः
Incoming Relations:
Response Time: 0.0344 s.