Reports: Synset list Synset list by section/chapter

अमरकोश - Amara Kosha Synset

Hide Other Synsets

Kosha:ak
Headword:पाककर्ता
Meaning (sk):None
Meaning (en):cook/sauce-maker
Sloka:
2|9|27|2पौरोगवस्तदध्यक्षः सूपकारास्तु बल्लवाः॥
2|9|28|1आरालिका आन्धसिकाः सूदा औदनिका गुणाः।
Contents:
Pratipadika Linga Number Nom. Sing Word Ref. Meaning (en) Meaning (sk) Section Chapter
सूपकारपुंallसूपकारः 2|9|27|2|2cook/sauce-makerवैश्यवर्गः
बल्लवपुंallबल्लवः 2|9|27|2|3cook/cowherd/name assumed by bhImasena w ...वैश्यवर्गः
आरालिकपुंallआरालिकः 2|9|28|1|1cookवैश्यवर्गः
आरालिकस्त्रीall 2|9|28|1|1cookवैश्यवर्गः
आरालिकनपुंallआरालिकम् 2|9|28|1|1cookवैश्यवर्गः
आन्धसिकपुंallआन्धसिकः 2|9|28|1|2cook/cookingवैश्यवर्गः
आन्धसिकस्त्रीall 2|9|28|1|2cook/cookingवैश्यवर्गः
आन्धसिकनपुंallआन्धसिकम् 2|9|28|1|2cook/cookingवैश्यवर्गः
सूदापुंallसूदाः 2|9|28|1|3वैश्यवर्गः
सूदास्त्रीallसूदा 2|9|28|1|3वैश्यवर्गः
सूदानपुंall 2|9|28|1|3वैश्यवर्गः
औदनिकपुंallऔदनिकः 2|9|28|1|4one who knows how to cook mashed grainवैश्यवर्गः
औदनिकस्त्रीall 2|9|28|1|4one who knows how to cook mashed grainवैश्यवर्गः
औदनिकनपुंallऔदनिकम् 2|9|28|1|4one who knows how to cook mashed grainवैश्यवर्गः
गुण (7)पुंallगुणः 2|9|28|1|5use/lace/kind/cook/rope/sinew/times/meri ...वैश्यवर्गः
[ak] ज्या - earth/mother/bowstring/Sine [math.]/excessive demand/chord of an arc [Geom.]
[ak] रज्जुः - rope/line/chord/braid/lock of braided hair/measure of 8 hastas or 192 inches/tod ...
[ak] रूपरसगन्धादयः - use/lace/kind/cook/rope/sinew/times/merit/talent/credit/virtue/garland/species/e ...
[ak] सत्वरजस्तमाः - use/lace/kind/cook/rope/sinew/times/merit/talent/credit/virtue/garland/species/e ...
[ak] शुक्लनीलादयः - use/lace/kind/cook/rope/sinew/times/merit/talent/credit/virtue/garland/species/e ...
[ak] सन्धिविग्रहादयः - use/lace/kind/cook/rope/sinew/times/merit/talent/credit/virtue/garland/species/e ...
गुणस्त्रीall 2|9|28|1|5use/lace/kind/cook/rope/sinew/times/meri ...वैश्यवर्गः
गुणनपुंallगुणम् 2|9|28|1|5use/lace/kind/cook/rope/sinew/times/meri ...वैश्यवर्गः
Outgoing Relations:
--[स्व_स्वामीसंबन्धः]-->महानसाधिकारी
--[उपजीव्य_उपजीवक_भावः]-->पचनम्
--[जातिः]-->मनुष्यः
--[उपाधि]-->वृत्तिः
Incoming Relations:
[ak]महानसाधिकारी inspector of the royal kitchen/overseer or superintendent of a royal household --[परा_अपरासंबन्धः]--> पाककर्ता
Response Time: 0.0357 s.