Reports: Synset list Synset list by section/chapter

वैजयन्तीकोष - Vaijayanti Kosha Synset

Hide Other Synsets

Kosha:vk
Headword:अन्धकारः
Meaning (sk):तेजःसामान्याभावः
Meaning (en):Darkness
Sloka:
2|1|62|1ध्वान्तस्तिमिरमासक्तं तामिस्रं शार्वरं तमः।
2|1|62|2आतितिश्चान्धकारोस्त्री तत्तु सन्तमसं यदि॥
Contents:
Pratipadika Linga Number Nom. Sing Word Ref. Meaning (en) Meaning (sk) Section Chapter
ध्वान्त (2)नपुंallध्वान्तम् 2|1|62|1|1Darknessतेजःसामान्याभावःअन्तरिक्षकाण्डःज्योतिरध्यायः
[ak] अन्धकारः - darkness
तिमिर (2)नपुंallतिमिरम् 2|1|62|1|2Darknessतेजःसामान्याभावःअन्तरिक्षकाण्डःज्योतिरध्यायः
[ak] अन्धकारः - darkness
आसक्त (2)नपुंallआसक्तम् 2|1|62|1|3Darknessतेजःसामान्याभावःअन्तरिक्षकाण्डःज्योतिरध्यायः
[ak] तात्पर्ययुक्तः - intent/devoted to/eagerly engaged in/attending closely to/130 of an eye's twinkl ...
तामिस्रनपुंallतामिस्रम् 2|1|62|1|4Darknessतेजःसामान्याभावःअन्तरिक्षकाण्डःज्योतिरध्यायः
शार्वर (3)नपुंallशार्वरम् 2|1|62|1|5Darknessतेजःसामान्याभावःअन्तरिक्षकाण्डःज्योतिरध्यायः
[ak] घनान्धकारः - thick/great/or intense darkness
[ak] परद्रोहकारी - bad/base/cruel/noxious/mischievous/hard hearted/injuring men
तमस् (4)नपुंallतमः 2|1|62|1|6Darknessतेजःसामान्याभावःअन्तरिक्षकाण्डःज्योतिरध्यायः
[ak] राहुः - Seizer/eclipse or the moment of the beginning of an occultation or obscuration
[ak] गुणः - mind/noun/life/first/being/thing/spirit/energy/wisdom/entity/animal/matter/natur ...
[ak] अन्धकारः - darkness
आततिस्त्रीallआततिः 2|1|62|2|1Darknessतेजःसामान्याभावःअन्तरिक्षकाण्डःज्योतिरध्यायः
अन्धकार (2)पुंallअन्धकारः 2|1|62|2|2Darknessतेजःसामान्याभावःअन्तरिक्षकाण्डःज्योतिरध्यायः
[ak] अन्धकारः - darkness
अन्धकार (2)नपुंallअन्धकारम् 2|1|62|2|2Darknessतेजःसामान्याभावःअन्तरिक्षकाण्डःज्योतिरध्यायः
[ak] अन्धकारः - darkness
Outgoing Relations:
--[जातिः]-->तेजोभावः
Incoming Relations:
[vk]अन्धतमसम् घनान्धकारः - Great darkness --[परा_अपरासंबन्धः]--> अन्धकारः
[vk]अवतमसम् क्षीणतमः - Slight darkness --[परा_अपरासंबन्धः]--> अन्धकारः
[vk]सन्तमसम् व्यापकतमः - Universal darkness --[परा_अपरासंबन्धः]--> अन्धकारः
Response Time: 0.0399 s.