Reports: Synset list Synset list by section/chapter

अमरकोश - Amara Kosha Synset

Show Other Synsets

Kosha:ak
Headword:राहुः
Meaning (sk):
Meaning (en):Seizer/eclipse or the moment of the beginning of an occultation or obscuration
Sloka:
1|3|26|2तमस्तु राहुः स्वर्भानुः सैंहिकेयो विधुन्तुदः॥
3|3|232|2रजो गुणे च स्त्रीपुष्पे राहौ ध्वान्ते गुणे तमः॥
Contents:
Pratipadika Linga Number Nom. Sing Word Ref. Meaning (en) Meaning (sk) Section Chapter
तमपुंallतमः 1|3|26|2|1darkness/most desired/sour mangosteen [X ...दिग्वर्गः
राहु (2)पुंallराहुः 1|3|26|2|2Seizer/eclipse or the moment of the begi ...दिग्वर्गः
स्वर्भानु (3)पुंallस्वर्भानुः 1|3|26|2|3name of a kazyapa/name of a son of kRSNaदिग्वर्गः
सैंहिकेय (2)पुंallसैंहिकेयः 1|3|26|2|4descended from siMhikAदिग्वर्गः
विधुन्तुद (2)पुंallविधुन्तुदः 1|3|26|2|5moon-troublerदिग्वर्गः
तमस् (4)नपुंallतमः 3|3|232|2|1error/gloom/darkness/illusion/ignorance/ ...नानार्थवर्गः
Outgoing Relations:
--[परा_अपरासंबन्धः]-->ग्रहः
--[जातिः]-->ग्रहः
--[उपाधि]-->नाम
Incoming Relations:
Response Time: 0.0599 s.