Reports: Synset list Synset list by section/chapter

वैजयन्तीकोष - Vaijayanti Kosha Synset

Show Other Synsets

Kosha:vk
Headword:अन्धकारः
Meaning (sk):तेजःसामान्याभावः
Meaning (en):Darkness
Sloka:
2|1|62|1ध्वान्तस्तिमिरमासक्तं तामिस्रं शार्वरं तमः।
2|1|62|2आतितिश्चान्धकारोस्त्री तत्तु सन्तमसं यदि॥
Contents:
Pratipadika Linga Number Nom. Sing Word Ref. Meaning (en) Meaning (sk) Section Chapter
ध्वान्त (2)नपुंallध्वान्तम् 2|1|62|1|1Darknessतेजःसामान्याभावःअन्तरिक्षकाण्डःज्योतिरध्यायः
तिमिर (2)नपुंallतिमिरम् 2|1|62|1|2Darknessतेजःसामान्याभावःअन्तरिक्षकाण्डःज्योतिरध्यायः
आसक्त (2)नपुंallआसक्तम् 2|1|62|1|3Darknessतेजःसामान्याभावःअन्तरिक्षकाण्डःज्योतिरध्यायः
तामिस्रनपुंallतामिस्रम् 2|1|62|1|4Darknessतेजःसामान्याभावःअन्तरिक्षकाण्डःज्योतिरध्यायः
शार्वर (3)नपुंallशार्वरम् 2|1|62|1|5Darknessतेजःसामान्याभावःअन्तरिक्षकाण्डःज्योतिरध्यायः
तमस् (4)नपुंallतमः 2|1|62|1|6Darknessतेजःसामान्याभावःअन्तरिक्षकाण्डःज्योतिरध्यायः
आततिस्त्रीallआततिः 2|1|62|2|1Darknessतेजःसामान्याभावःअन्तरिक्षकाण्डःज्योतिरध्यायः
अन्धकार (2)पुंallअन्धकारः 2|1|62|2|2Darknessतेजःसामान्याभावःअन्तरिक्षकाण्डःज्योतिरध्यायः
अन्धकार (2)नपुंallअन्धकारम् 2|1|62|2|2Darknessतेजःसामान्याभावःअन्तरिक्षकाण्डःज्योतिरध्यायः
Outgoing Relations:
--[जातिः]-->तेजोभावः
Incoming Relations:
[vk]अन्धतमसम् घनान्धकारः - Great darkness --[परा_अपरासंबन्धः]--> अन्धकारः
[vk]अवतमसम् क्षीणतमः - Slight darkness --[परा_अपरासंबन्धः]--> अन्धकारः
[vk]सन्तमसम् व्यापकतमः - Universal darkness --[परा_अपरासंबन्धः]--> अन्धकारः
Response Time: 0.0313 s.