Reports: Synset list Synset list by section/chapter

अमरकोश - Amara Kosha Synset

Show Other Synsets

Kosha:ak
Headword:अश्वगतिविशेषः
Meaning (sk):None
Meaning (en):horse's gallop/subject to or burdened with
Sloka:
2|8|48|2आस्कन्दितं धौरितकं रेचितम्वल्गितं प्लुतम्॥
Contents:
Pratipadika Linga Number Nom. Sing Word Ref. Meaning (en) Meaning (sk) Section Chapter
आस्कन्दितनपुंallआस्कन्दितम् 2|8|48|2|1horse's gallop/subject to or burdened wi ...क्षत्रियवर्गः
धौरितकनपुंallधौरितकम् 2|8|48|2|2horse's trotक्षत्रियवर्गः
रेचितनपुंallरेचितम् 2|8|48|2|3left/purged/cleared/emptied/cantering/ab ...क्षत्रियवर्गः
वल्गितनपुंallवल्गितम् 2|8|48|2|4jump/leap/bound/motion/leaped/spring/ges ...क्षत्रियवर्गः
प्लुतनपुंallप्लुतम् 2|8|48|2|5flood/flown/deluge/leaped/bathed/floated ...क्षत्रियवर्गः
Outgoing Relations:
--[अवयव_अवयवीसंबन्धः]-->आस्कन्दितादि_पञ्चगतयः
--[परा_अपरासंबन्धः]-->गतिः
--[गुण-गुणी-भावः]-->अश्वः
--[जातिः]-->क्रिया
Incoming Relations:
Response Time: 0.0417 s.