Reports: Synset list Synset list by section/chapter

अमरकोश - Amara Kosha Synset

Hide Other Synsets

Kosha:ak
Headword:कुङ्कुमम्
Meaning (sk):None
Meaning (en):crocus/saffron
Sloka:
2|6|123|2द्वितीयं च तुरीयं च न स्त्रियामथ कुङ्कुमम्॥
2|6|124|1काश्मीरजन्माग्निशिखं वरं वाह्लीकपीतने।
2|6|124|2रक्तसंकोचपिशुनं धीरं लोहितचन्दनम्॥
Contents:
Pratipadika Linga Number Nom. Sing Word Ref. Meaning (en) Meaning (sk) Section Chapter
कुङ्कुमनपुंallकुङकुमम् 2|6|123|2|1crocus/saffronमनुष्यवर्गः
काश्मीरजन्मन्नपुंallकाश्मीरजन्म 2|6|124|1|1saffronमनुष्यवर्गः
अग्निशिखनपुंallअग्निशिखम् 2|6|124|1|2मनुष्यवर्गः
वर (6)नपुंallवरम् 2|6|124|1|3best/royal/choice/select/better/eldest/f ...मनुष्यवर्गः
[vk] हरितालम् - Yellow orpiment; sulphuret of arsenic
[vk] वरम् - शेलुवृक्षः - Bdellium; Tamil Koḍi kīrai; Resin of Gugulu tree
[vk] गुन्द्रा - Cyperus pertenuis; Tamil Nāgamuttakāśi
[ak] श्रेष्ठः - chief/groom/yakSa/squire/pre-eminent/village barber/superintendent/lord of the m ...
[ak] मनाक्प्रियः - best/royal/choice/select/better/eldest/foremost/choicest/princely/precious/valua ...
बाह्लीक (2)नपुंallबाह्लीकम् 2|6|124|1|4belonging to or derived from the bAlhika ...मनुष्यवर्गः
[ak] हिङ्गुवृक्षनिर्यासः - gum/lac/Asa foetida [Ferula Asa Foetida - Bot.]
पीतन (3)नपुंallपीतनम् 2|6|124|1|5saffron/orpiment/Indian cedar tree [Pinu ...मनुष्यवर्गः
[vk] हरितालम् - Yellow orpiment; sulphuret of arsenic
[ak] हरितालम् - gold/reddish-yellow/yellow orpiment/yellow or tawny/yellow-red powder/of a golde ...
रक्त (4)नपुंallरक्तम् 2|6|124|2|1red/dyed/dear/sweet/blood/copper/lovely/ ...मनुष्यवर्गः
[vk] ताम्रम् - Copper
[ak] रक्तम् - red/dyed/dear/sweet/blood/copper/lovely/fond of/excited/crimson/painted/beloved/ ...
[ak] नील्यादिरागिः - red/dyed/dear/sweet/lovely/fond of/excited/crimson/painted/beloved/coloured/spor ...
सङ्कोचनपुंallसङकोचम् 2|6|124|2|2shyness/saffronमनुष्यवर्गः
पिशुन (4)नपुंallपिशुनम् 2|6|124|2|3base/wicked/showing/knavish/peevish/saff ...मनुष्यवर्गः
[ak] परस्परभेदनशीलः - crow/base/cotton/wicked/showing/knavish/peevish/defamer/perverse/informer/betray ...
[ak] खलः - superfluous/bald-headed/pervaded by rays/leprous or having no prepuce
[ak] सूचकः - crow/base/cotton/wicked/showing/knavish/peevish/defamer/perverse/informer/betray ...
धीरन्नपुंallधीर 2|6|124|2|4मनुष्यवर्गः
लोहितचन्दननपुंallलोहितचन्दनम् 2|6|124|2|5saffronमनुष्यवर्गः
Outgoing Relations:
--[परा_अपरासंबन्धः]-->ललाटकृततिलकम्
--[जातिः]-->अचलनिर्जीववस्तु
Incoming Relations:
Response Time: 0.0381 s.