Reports: Synset list Synset list by section/chapter

अमरकोश - Amara Kosha Synset

Show Other Synsets

Kosha:ak
Headword:छेदभोगक्षालनरहितवस्त्रम्
Meaning (sk):None
Meaning (en):intact/unstruck/unbeaten/unwounded/not multiplied/new and unbleached/produced otherwise than by beating
Sloka:
2|6|112|1अनाहतं निष्प्रवाणि तन्त्रकं च नवाम्बरे।
Contents:
Pratipadika Linga Number Nom. Sing Word Ref. Meaning (en) Meaning (sk) Section Chapter
अनाहतपुंallअनाहतः 2|6|112|1|1intact/unstruck/unbeaten/unwounded/not m ...मनुष्यवर्गः
अनाहतस्त्रीall 2|6|112|1|1intact/unstruck/unbeaten/unwounded/not m ...मनुष्यवर्गः
अनाहतनपुंallअनाहतम् 2|6|112|1|1intact/unstruck/unbeaten/unwounded/not m ...मनुष्यवर्गः
निष्प्रवाणिपुंallनिष्प्रवाणिः 2|6|112|1|2quite new/fresh from the loomमनुष्यवर्गः
निष्प्रवाणिस्त्रीallनिष्प्रवाणिः 2|6|112|1|2quite new/fresh from the loomमनुष्यवर्गः
निष्प्रवाणिनपुंallनिष्प्रवाणि 2|6|112|1|2quite new/fresh from the loomमनुष्यवर्गः
तन्त्रकपुंallतन्त्रकः 2|6|112|1|3for tra/doctrine/new and unbleached/rece ...मनुष्यवर्गः
तन्त्रकस्त्रीall 2|6|112|1|3for tra/doctrine/new and unbleached/rece ...मनुष्यवर्गः
तन्त्रकनपुंallतन्त्रकम् 2|6|112|1|3for tra/doctrine/new and unbleached/rece ...मनुष्यवर्गः
नवाम्बरनपुंallनवाम्बरम् 2|6|112|1|4new and unbleached clothमनुष्यवर्गः
Outgoing Relations:
--[परा_अपरासंबन्धः]-->वस्त्रम्
--[उपाधि]-->वस्त्रम्
Incoming Relations:
Response Time: 0.0280 s.