Reports: Synset list Synset list by section/chapter

अमरकोश - Amara Kosha Synset

Show Other Synsets

Kosha:ak
Headword:नूपुरः
Meaning (sk):
Meaning (en):
Sloka:
2|6|109|2पादाङ्गदं तुलाकोटिर्मञ्जीरो नूपुरोऽस्त्रियाम्॥
Contents:
Pratipadika Linga Number Nom. Sing Word Ref. Meaning (en) Meaning (sk) Section Chapter
पादाङ्गदनपुंallपादाङगदम् 2|6|109|2|1मनुष्यवर्गः
तुलाकोटिपुंallतुलाकोटिः 2|6|109|2|2ten millions/end of the beam/foot-orname ...मनुष्यवर्गः
मञ्जीरपुंallमञ्जीरः 2|6|109|2|3मनुष्यवर्गः
मञ्जीरनपुंallमञ्जीरम् 2|6|109|2|3anklet/bracelet/kind of metre/post round ...मनुष्यवर्गः
नूपुरपुंallनूपुरः 2|6|109|2|4मनुष्यवर्गः
नूपुरनपुंallनूपुरम् 2|6|109|2|4मनुष्यवर्गः
Outgoing Relations:
--[परा_अपरासंबन्धः]-->भूषणम्
--[उपाधि]-->आभरणम्
Incoming Relations:
Response Time: 0.0298 s.